Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नमस्वन्त्

नमस्वन्त् /namasvant/ см. नमस्यु

Adj., m./n./f.

m.sg.du.pl.
Nom.namasvānnamasvantaunamasvantaḥ
Gen.namasvataḥnamasvatoḥnamasvatām
Dat.namasvatenamasvadbhyāmnamasvadbhyaḥ
Instr.namasvatānamasvadbhyāmnamasvadbhiḥ
Acc.namasvantamnamasvantaunamasvataḥ
Abl.namasvataḥnamasvadbhyāmnamasvadbhyaḥ
Loc.namasvatinamasvatoḥnamasvatsu
Voc.namasvannamasvantaunamasvantaḥ


f.sg.du.pl.
Nom.namasvatānamasvatenamasvatāḥ
Gen.namasvatāyāḥnamasvatayoḥnamasvatānām
Dat.namasvatāyainamasvatābhyāmnamasvatābhyaḥ
Instr.namasvatayānamasvatābhyāmnamasvatābhiḥ
Acc.namasvatāmnamasvatenamasvatāḥ
Abl.namasvatāyāḥnamasvatābhyāmnamasvatābhyaḥ
Loc.namasvatāyāmnamasvatayoḥnamasvatāsu
Voc.namasvatenamasvatenamasvatāḥ


n.sg.du.pl.
Nom.namasvatnamasvantī, namasvatīnamasvanti
Gen.namasvataḥnamasvatoḥnamasvatām
Dat.namasvatenamasvadbhyāmnamasvadbhyaḥ
Instr.namasvatānamasvadbhyāmnamasvadbhiḥ
Acc.namasvatnamasvantī, namasvatīnamasvanti
Abl.namasvataḥnamasvadbhyāmnamasvadbhyaḥ
Loc.namasvatinamasvatoḥnamasvatsu
Voc.namasvatnamasvantī, namasvatīnamasvanti





Monier-Williams Sanskrit-English Dictionary

  नमस्वत् [ namasvat ] [ námas-vat ] ( [  ] ) m. f. n. paying or inspiring veneration Lit. RV.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,