Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

धीर

धीर I /dhīra/
1) см. धीमन्त् 1;
2) ловкий, искусный в чём-л. (Loc. )

Adj., m./n./f.

m.sg.du.pl.
Nom.dhīraḥdhīraudhīrāḥ
Gen.dhīrasyadhīrayoḥdhīrāṇām
Dat.dhīrāyadhīrābhyāmdhīrebhyaḥ
Instr.dhīreṇadhīrābhyāmdhīraiḥ
Acc.dhīramdhīraudhīrān
Abl.dhīrātdhīrābhyāmdhīrebhyaḥ
Loc.dhīredhīrayoḥdhīreṣu
Voc.dhīradhīraudhīrāḥ


f.sg.du.pl.
Nom.dhīrīdhīryaudhīryaḥ
Gen.dhīryāḥdhīryoḥdhīrīṇām
Dat.dhīryaidhīrībhyāmdhīrībhyaḥ
Instr.dhīryādhīrībhyāmdhīrībhiḥ
Acc.dhīrīmdhīryaudhīrīḥ
Abl.dhīryāḥdhīrībhyāmdhīrībhyaḥ
Loc.dhīryāmdhīryoḥdhīrīṣu
Voc.dhīridhīryaudhīryaḥ


n.sg.du.pl.
Nom.dhīramdhīredhīrāṇi
Gen.dhīrasyadhīrayoḥdhīrāṇām
Dat.dhīrāyadhīrābhyāmdhīrebhyaḥ
Instr.dhīreṇadhīrābhyāmdhīraiḥ
Acc.dhīramdhīredhīrāṇi
Abl.dhīrātdhīrābhyāmdhīrebhyaḥ
Loc.dhīredhīrayoḥdhīreṣu
Voc.dhīradhīredhīrāṇi





Monier-Williams Sanskrit-English Dictionary
---

 धीर [ dhīra ] [ dhī́ra ]1 m. f. n. intelligent , wise , skilful , clever , familiar with , versed in (loc.) Lit. RV. (compar. [ dhī́ra-tara ] Lit. AV. Lit. R.)

  [ dhīra ] m. N. of a Buddha Lit. L.

  of sev. men with the patr. Śātaparṇeya Lit. ŚBr.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,