Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पृष्ठ्य

पृष्ठ्य /pṣṭhya/
1. несущий что-л. на спине
2. m. ломовая или верховая лошадь

Adj., m./n./f.

m.sg.du.pl.
Nom.pṛṣṭhyaḥpṛṣṭhyaupṛṣṭhyāḥ
Gen.pṛṣṭhyasyapṛṣṭhyayoḥpṛṣṭhyānām
Dat.pṛṣṭhyāyapṛṣṭhyābhyāmpṛṣṭhyebhyaḥ
Instr.pṛṣṭhyenapṛṣṭhyābhyāmpṛṣṭhyaiḥ
Acc.pṛṣṭhyampṛṣṭhyaupṛṣṭhyān
Abl.pṛṣṭhyātpṛṣṭhyābhyāmpṛṣṭhyebhyaḥ
Loc.pṛṣṭhyepṛṣṭhyayoḥpṛṣṭhyeṣu
Voc.pṛṣṭhyapṛṣṭhyaupṛṣṭhyāḥ


f.sg.du.pl.
Nom.pṛṣṭhyāpṛṣṭhyepṛṣṭhyāḥ
Gen.pṛṣṭhyāyāḥpṛṣṭhyayoḥpṛṣṭhyānām
Dat.pṛṣṭhyāyaipṛṣṭhyābhyāmpṛṣṭhyābhyaḥ
Instr.pṛṣṭhyayāpṛṣṭhyābhyāmpṛṣṭhyābhiḥ
Acc.pṛṣṭhyāmpṛṣṭhyepṛṣṭhyāḥ
Abl.pṛṣṭhyāyāḥpṛṣṭhyābhyāmpṛṣṭhyābhyaḥ
Loc.pṛṣṭhyāyāmpṛṣṭhyayoḥpṛṣṭhyāsu
Voc.pṛṣṭhyepṛṣṭhyepṛṣṭhyāḥ


n.sg.du.pl.
Nom.pṛṣṭhyampṛṣṭhyepṛṣṭhyāni
Gen.pṛṣṭhyasyapṛṣṭhyayoḥpṛṣṭhyānām
Dat.pṛṣṭhyāyapṛṣṭhyābhyāmpṛṣṭhyebhyaḥ
Instr.pṛṣṭhyenapṛṣṭhyābhyāmpṛṣṭhyaiḥ
Acc.pṛṣṭhyampṛṣṭhyepṛṣṭhyāni
Abl.pṛṣṭhyātpṛṣṭhyābhyāmpṛṣṭhyebhyaḥ
Loc.pṛṣṭhyepṛṣṭhyayoḥpṛṣṭhyeṣu
Voc.pṛṣṭhyapṛṣṭhyepṛṣṭhyāni




существительное, м.р.

sg.du.pl.
Nom.pṛṣṭhyaḥpṛṣṭhyaupṛṣṭhyāḥ
Gen.pṛṣṭhyasyapṛṣṭhyayoḥpṛṣṭhyānām
Dat.pṛṣṭhyāyapṛṣṭhyābhyāmpṛṣṭhyebhyaḥ
Instr.pṛṣṭhyenapṛṣṭhyābhyāmpṛṣṭhyaiḥ
Acc.pṛṣṭhyampṛṣṭhyaupṛṣṭhyān
Abl.pṛṣṭhyātpṛṣṭhyābhyāmpṛṣṭhyebhyaḥ
Loc.pṛṣṭhyepṛṣṭhyayoḥpṛṣṭhyeṣu
Voc.pṛṣṭhyapṛṣṭhyaupṛṣṭhyāḥ



Monier-Williams Sanskrit-English Dictionary

---

 पृष्ठ्य [ pṛṣṭhya ] [ pṛṣṭhyá ] m. f. n. belonging to or coming from the heights (with [ payas ] or [ andhas ] n. the milk or the plant from the heights , i.e. the Soma) Lit. RV.

  carrying on the back

  [ pṛṣṭhya ] m. ( with or sc. [ aśva ] ) a horse for riding or for draught Lit. Lāṭy. Lit. MBh.

  [ pṛṣṭhyā ] f. the edge which runs along the back of a Vedi Lit. KātyŚr. Lit. Śulbas.

  [ pṛṣṭhya ] m. f. n. forming the Stotras called Pṛishṭha Lit. TāṇḍBr.

  mfn. having these Stotras (said of a partic. period of 6 sacrificial days ( as subst. m. ) , viz. [ pṛṣṭhyāhan ] , [ pṛṣṭhya-tryaha ] , [ -pañcāha ] , [ -stotriya ] , [ -caturtha ] , [ -ṣaṣṭha ] Lit. Vait.)

  m. = [ pṛṣṭhānāṃ samūhaḥ ] Lit. Pāṇ. 4-2 , 42 Vārtt. 1 Lit. Pat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,