Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आविल

आविल /āvila/ мутный, тусклый

Adj., m./n./f.

m.sg.du.pl.
Nom.āvilaḥ, āvilaḥāvilau, āvilauāvilāḥ, āvilāḥ
Gen.āvilasya, āvilasyaāvilayoḥ, āvilayoḥāvilānām, āvilānām
Dat.āvilāya, āvilāyaāvilābhyām, āvilābhyāmāvilebhyaḥ, āvilebhyaḥ
Instr.āvilena, āvilenaāvilābhyām, āvilābhyāmāvilaiḥ, āvilaiḥ
Acc.āvilam, āvilamāvilau, āvilauāvilān, āvilān
Abl.āvilāt, āvilātāvilābhyām, āvilābhyāmāvilebhyaḥ, āvilebhyaḥ
Loc.āvile, āvileāvilayoḥ, āvilayoḥāvileṣu, āvileṣu
Voc.āvila, āvilaāvilau, āvilauāvilāḥ, āvilāḥ


f.sg.du.pl.
Nom.āvilā, āvilāāvile, āvileāvilāḥ, āvilāḥ
Gen.āvilāyāḥ, āvilāyāḥāvilayoḥ, āvilayoḥāvilānām, āvilānām
Dat.āvilāyai, āvilāyaiāvilābhyām, āvilābhyāmāvilābhyaḥ, āvilābhyaḥ
Instr.āvilayā, āvilayāāvilābhyām, āvilābhyāmāvilābhiḥ, āvilābhiḥ
Acc.āvilām, āvilāmāvile, āvileāvilāḥ, āvilāḥ
Abl.āvilāyāḥ, āvilāyāḥāvilābhyām, āvilābhyāmāvilābhyaḥ, āvilābhyaḥ
Loc.āvilāyām, āvilāyāmāvilayoḥ, āvilayoḥāvilāsu, āvilāsu
Voc.āvile, āvileāvile, āvileāvilāḥ, āvilāḥ


n.sg.du.pl.
Nom.āvilam, āvilamāvile, āvileāvilāni, āvilāni
Gen.āvilasya, āvilasyaāvilayoḥ, āvilayoḥāvilānām, āvilānām
Dat.āvilāya, āvilāyaāvilābhyām, āvilābhyāmāvilebhyaḥ, āvilebhyaḥ
Instr.āvilena, āvilenaāvilābhyām, āvilābhyāmāvilaiḥ, āvilaiḥ
Acc.āvilam, āvilamāvile, āvileāvilāni, āvilāni
Abl.āvilāt, āvilātāvilābhyām, āvilābhyāmāvilebhyaḥ, āvilebhyaḥ
Loc.āvile, āvileāvilayoḥ, āvilayoḥāvileṣu, āvileṣu
Voc.āvila, āvilaāvile, āvileāvilāni, āvilāni







Monier-Williams Sanskrit-English Dictionary

आविल [ āvila ] [ āvila m. f. n. ( also written [ ā-bila ] q.v.) turbid (as a fluid) , foul , not clear Lit. Suśr. Lit. Ragh. Lit. Kum. Lit. MBh.

confused

(ifc.) polluted by or mixed with.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,