Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वाधी

स्वाधी /svādhī/
1) думающий
2) внимательный

Adj., m./n./f.

m.sg.du.pl.
Nom.svādhīḥsvādhyāsvādhyaḥ
Gen.svādhyaḥsvādhyoḥsvādhīnām
Dat.svādhyesvādhībhyāmsvādhībhyaḥ
Instr.svādhyāsvādhībhyāmsvādhībhiḥ
Acc.svādhyamsvādhyāsvādhyaḥ
Abl.svādhyaḥsvādhībhyāmsvādhībhyaḥ
Loc.svādhyi, svādhyāmsvādhyoḥsvādhīṣu
Voc.svādhīḥ, svādhisvādhyāsvādhyaḥ


f.sg.du.pl.
Nom.svādhī_āsvādhī_esvādhī_āḥ
Gen.svādhī_āyāḥsvādhī_ayoḥsvādhī_ānām
Dat.svādhī_āyaisvādhī_ābhyāmsvādhī_ābhyaḥ
Instr.svādhī_ayāsvādhī_ābhyāmsvādhī_ābhiḥ
Acc.svādhī_āmsvādhī_esvādhī_āḥ
Abl.svādhī_āyāḥsvādhī_ābhyāmsvādhī_ābhyaḥ
Loc.svādhī_āyāmsvādhī_ayoḥsvādhī_āsu
Voc.svādhī_esvādhī_esvādhī_āḥ


n.sg.du.pl.
Nom.svādhisvādhinīsvādhīni
Gen.svādhinaḥsvādhinoḥsvādhīnām
Dat.svādhinesvādhibhyāmsvādhibhyaḥ
Instr.svādhināsvādhibhyāmsvādhibhiḥ
Acc.svādhisvādhinīsvādhīni
Abl.svādhinaḥsvādhibhyāmsvādhibhyaḥ
Loc.svādhinisvādhinoḥsvādhiṣu
Voc.svādhisvādhinīsvādhīni





Monier-Williams Sanskrit-English Dictionary

---

स्वाधी [ svādhī ] [ sv-ādhī́ ] m. f. n. well-minded , thoughtful , heedful , devout , pious Lit. RV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,