Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संक्षालन

संक्षालन /saṅkṣālana/ n. помои

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.saṅkṣālanamsaṅkṣālanesaṅkṣālanāni
Gen.saṅkṣālanasyasaṅkṣālanayoḥsaṅkṣālanānām
Dat.saṅkṣālanāyasaṅkṣālanābhyāmsaṅkṣālanebhyaḥ
Instr.saṅkṣālanenasaṅkṣālanābhyāmsaṅkṣālanaiḥ
Acc.saṅkṣālanamsaṅkṣālanesaṅkṣālanāni
Abl.saṅkṣālanātsaṅkṣālanābhyāmsaṅkṣālanebhyaḥ
Loc.saṅkṣālanesaṅkṣālanayoḥsaṅkṣālaneṣu
Voc.saṅkṣālanasaṅkṣālanesaṅkṣālanāni



Monier-Williams Sanskrit-English Dictionary

---

संक्षालन [ saṃkṣālana ] [ saṃ-kṣālana ] n. cleansing-water Lit. ĀpŚr.

[ saṃkṣālanā ] f. washing , ablution Lit. Prasannar.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,