Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अभिज्ञान

अभिज्ञान /abhijñāna/ n.
1) узнавание
2) признавание
3) примета

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.abhijñānamabhijñāneabhijñānāni
Gen.abhijñānasyaabhijñānayoḥabhijñānānām
Dat.abhijñānāyaabhijñānābhyāmabhijñānebhyaḥ
Instr.abhijñānenaabhijñānābhyāmabhijñānaiḥ
Acc.abhijñānamabhijñāneabhijñānāni
Abl.abhijñānātabhijñānābhyāmabhijñānebhyaḥ
Loc.abhijñāneabhijñānayoḥabhijñāneṣu
Voc.abhijñānaabhijñāneabhijñānāni



Monier-Williams Sanskrit-English Dictionary

 अभिज्ञान [ abhijñāna ] [ abhi-jñāna ] n. remembrance , recollection

  knowledge Lit. L.

  ascertainment

  a sign or token of remembrance

  any sign or token serving as a proof for (loc. or [ prati ] ) Lit. R.

  = [ abhijñāna-śakuntala ] q.v. Lit. Sāh.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,