Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आततायिन्

आततायिन् /ātatāyin/
1. bah. намеревающийся убить кого-л. (букв. чей лук натянут, чтобы лишить кого-л. жизни)
2. m.
1) тот, кто замышляет отвратительный поступок
2) убийца

Adj., m./n./f.

m.sg.du.pl.
Nom.ātatāyīātatāyinauātatāyinaḥ
Gen.ātatāyinaḥātatāyinoḥātatāyinām
Dat.ātatāyineātatāyibhyāmātatāyibhyaḥ
Instr.ātatāyināātatāyibhyāmātatāyibhiḥ
Acc.ātatāyinamātatāyinauātatāyinaḥ
Abl.ātatāyinaḥātatāyibhyāmātatāyibhyaḥ
Loc.ātatāyiniātatāyinoḥātatāyiṣu
Voc.ātatāyinātatāyinauātatāyinaḥ


f.sg.du.pl.
Nom.ātatāyinīātatāyinyauātatāyinyaḥ
Gen.ātatāyinyāḥātatāyinyoḥātatāyinīnām
Dat.ātatāyinyaiātatāyinībhyāmātatāyinībhyaḥ
Instr.ātatāyinyāātatāyinībhyāmātatāyinībhiḥ
Acc.ātatāyinīmātatāyinyauātatāyinīḥ
Abl.ātatāyinyāḥātatāyinībhyāmātatāyinībhyaḥ
Loc.ātatāyinyāmātatāyinyoḥātatāyinīṣu
Voc.ātatāyiniātatāyinyauātatāyinyaḥ


n.sg.du.pl.
Nom.ātatāyiātatāyinīātatāyīni
Gen.ātatāyinaḥātatāyinoḥātatāyinām
Dat.ātatāyineātatāyibhyāmātatāyibhyaḥ
Instr.ātatāyināātatāyibhyāmātatāyibhiḥ
Acc.ātatāyiātatāyinīātatāyīni
Abl.ātatāyinaḥātatāyibhyāmātatāyibhyaḥ
Loc.ātatāyiniātatāyinoḥātatāyiṣu
Voc.ātatāyin, ātatāyiātatāyinīātatāyīni





Monier-Williams Sanskrit-English Dictionary

 आततायिन् [ ātatāyin ] [ ātatāyí n m. f. n. having one's bow drawn Lit. VS. xvi , 18

  " one whose bow is drawn to take another's life " , endeavouring to kill some one , a murderer Lit. Mn. viii , 350 seq. Lit. MBh. ( in later texts also incendiaries , ravishers , thieves are reckoned among [ ātatāyinas ] ) .







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,