Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संप्रहास

संप्रहास /saṁprahāsa/ m. шутка; острота

существительное, м.р.

sg.du.pl.
Nom.samprahāsaḥsamprahāsausamprahāsāḥ
Gen.samprahāsasyasamprahāsayoḥsamprahāsānām
Dat.samprahāsāyasamprahāsābhyāmsamprahāsebhyaḥ
Instr.samprahāsenasamprahāsābhyāmsamprahāsaiḥ
Acc.samprahāsamsamprahāsausamprahāsān
Abl.samprahāsātsamprahāsābhyāmsamprahāsebhyaḥ
Loc.samprahāsesamprahāsayoḥsamprahāseṣu
Voc.samprahāsasamprahāsausamprahāsāḥ



Monier-Williams Sanskrit-English Dictionary

---

 सम्प्रहास [ samprahāsa ] [ sam-prahāsa ] m. laughing at , loud laughter Lit. Bhaṭṭ.

  mockery , derision Lit. R.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,