Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्थूरि

स्थूरि /sthūri/
1. одноконный
2. n. повозка, запряжённая одной лошадью

Adj., m./n./f.

m.sg.du.pl.
Nom.sthūriḥsthūrīsthūrayaḥ
Gen.sthūreḥsthūryoḥsthūrīṇām
Dat.sthūrayesthūribhyāmsthūribhyaḥ
Instr.sthūriṇāsthūribhyāmsthūribhiḥ
Acc.sthūrimsthūrīsthūrīn
Abl.sthūreḥsthūribhyāmsthūribhyaḥ
Loc.sthūrausthūryoḥsthūriṣu
Voc.sthūresthūrīsthūrayaḥ


f.sg.du.pl.
Nom.sthūri_āsthūri_esthūri_āḥ
Gen.sthūri_āyāḥsthūri_ayoḥsthūri_ānām
Dat.sthūri_āyaisthūri_ābhyāmsthūri_ābhyaḥ
Instr.sthūri_ayāsthūri_ābhyāmsthūri_ābhiḥ
Acc.sthūri_āmsthūri_esthūri_āḥ
Abl.sthūri_āyāḥsthūri_ābhyāmsthūri_ābhyaḥ
Loc.sthūri_āyāmsthūri_ayoḥsthūri_āsu
Voc.sthūri_esthūri_esthūri_āḥ


n.sg.du.pl.
Nom.sthūristhūriṇīsthūrīṇi
Gen.sthūriṇaḥsthūriṇoḥsthūrīṇām
Dat.sthūriṇesthūribhyāmsthūribhyaḥ
Instr.sthūriṇāsthūribhyāmsthūribhiḥ
Acc.sthūristhūriṇīsthūrīṇi
Abl.sthūriṇaḥsthūribhyāmsthūribhyaḥ
Loc.sthūriṇisthūriṇoḥsthūriṣu
Voc.sthūristhūriṇīsthūrīṇi




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.sthūristhūriṇīsthūrīṇi
Gen.sthūriṇaḥsthūriṇoḥsthūrīṇām
Dat.sthūriṇesthūribhyāmsthūribhyaḥ
Instr.sthūriṇāsthūribhyāmsthūribhiḥ
Acc.sthūristhūriṇīsthūrīṇi
Abl.sthūriṇaḥsthūribhyāmsthūribhyaḥ
Loc.sthūriṇisthūriṇoḥsthūriṣu
Voc.sthūristhūriṇīsthūrīṇi



Monier-Williams Sanskrit-English Dictionary

---

 स्थूरि [ sthūri ] [ sthūrí ] m. f. n. drawn by one animal Lit. RV. Lit. Br.

  [ sthūri ] n. a waggon drawn by one animal Lit. TBr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,