Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शशलक्षण

शशलक्षण /śaśa-lakṣaṇa/
1. bah. имеющий изображение зайца
2. m. луна

существительное, м.р.

sg.du.pl.
Nom.śaśalakṣaṇaḥśaśalakṣaṇauśaśalakṣaṇāḥ
Gen.śaśalakṣaṇasyaśaśalakṣaṇayoḥśaśalakṣaṇānām
Dat.śaśalakṣaṇāyaśaśalakṣaṇābhyāmśaśalakṣaṇebhyaḥ
Instr.śaśalakṣaṇenaśaśalakṣaṇābhyāmśaśalakṣaṇaiḥ
Acc.śaśalakṣaṇamśaśalakṣaṇauśaśalakṣaṇān
Abl.śaśalakṣaṇātśaśalakṣaṇābhyāmśaśalakṣaṇebhyaḥ
Loc.śaśalakṣaṇeśaśalakṣaṇayoḥśaśalakṣaṇeṣu
Voc.śaśalakṣaṇaśaśalakṣaṇauśaśalakṣaṇāḥ



Monier-Williams Sanskrit-English Dictionary

---

  शशलक्षण [ śaśalakṣaṇa ] [ śaśá-lakṣaṇa ] m. " hare-marked " , the moon Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,