Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मधुरस्वर

मधुरस्वर /madhura-svara/ bah.
1) сладкого-лосый
2) сладкозвучный

Adj., m./n./f.

m.sg.du.pl.
Nom.madhurasvaraḥmadhurasvaraumadhurasvarāḥ
Gen.madhurasvarasyamadhurasvarayoḥmadhurasvarāṇām
Dat.madhurasvarāyamadhurasvarābhyāmmadhurasvarebhyaḥ
Instr.madhurasvareṇamadhurasvarābhyāmmadhurasvaraiḥ
Acc.madhurasvarammadhurasvaraumadhurasvarān
Abl.madhurasvarātmadhurasvarābhyāmmadhurasvarebhyaḥ
Loc.madhurasvaremadhurasvarayoḥmadhurasvareṣu
Voc.madhurasvaramadhurasvaraumadhurasvarāḥ


f.sg.du.pl.
Nom.madhurasvarāmadhurasvaremadhurasvarāḥ
Gen.madhurasvarāyāḥmadhurasvarayoḥmadhurasvarāṇām
Dat.madhurasvarāyaimadhurasvarābhyāmmadhurasvarābhyaḥ
Instr.madhurasvarayāmadhurasvarābhyāmmadhurasvarābhiḥ
Acc.madhurasvarāmmadhurasvaremadhurasvarāḥ
Abl.madhurasvarāyāḥmadhurasvarābhyāmmadhurasvarābhyaḥ
Loc.madhurasvarāyāmmadhurasvarayoḥmadhurasvarāsu
Voc.madhurasvaremadhurasvaremadhurasvarāḥ


n.sg.du.pl.
Nom.madhurasvarammadhurasvaremadhurasvarāṇi
Gen.madhurasvarasyamadhurasvarayoḥmadhurasvarāṇām
Dat.madhurasvarāyamadhurasvarābhyāmmadhurasvarebhyaḥ
Instr.madhurasvareṇamadhurasvarābhyāmmadhurasvaraiḥ
Acc.madhurasvarammadhurasvaremadhurasvarāṇi
Abl.madhurasvarātmadhurasvarābhyāmmadhurasvarebhyaḥ
Loc.madhurasvaremadhurasvarayoḥmadhurasvareṣu
Voc.madhurasvaramadhurasvaremadhurasvarāṇi





Monier-Williams Sanskrit-English Dictionary

---

  मधुरस्वर [ madhurasvara ] [ madhura-svara ] m. f. n. sweetly-sounding , sweet-voiced ( [ am ] ind. ) Lit. MBh. Lit. Kāv.

   [ madhurasvara ] m. N. of a Gandharva Lit. SaddhP.

   [ madhurasvaram ] ind. , see [ madhurasvara ]

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,