Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

द्रविणवन्त्

द्रविणवन्त् /draviṇavant/
1) обладающий богатствами
2) награждающий богатством или благословением
3) полный сил, сильный

Adj., m./n./f.

m.sg.du.pl.
Nom.draviṇavāndraviṇavantaudraviṇavantaḥ
Gen.draviṇavataḥdraviṇavatoḥdraviṇavatām
Dat.draviṇavatedraviṇavadbhyāmdraviṇavadbhyaḥ
Instr.draviṇavatādraviṇavadbhyāmdraviṇavadbhiḥ
Acc.draviṇavantamdraviṇavantaudraviṇavataḥ
Abl.draviṇavataḥdraviṇavadbhyāmdraviṇavadbhyaḥ
Loc.draviṇavatidraviṇavatoḥdraviṇavatsu
Voc.draviṇavandraviṇavantaudraviṇavantaḥ


f.sg.du.pl.
Nom.draviṇavatādraviṇavatedraviṇavatāḥ
Gen.draviṇavatāyāḥdraviṇavatayoḥdraviṇavatānām
Dat.draviṇavatāyaidraviṇavatābhyāmdraviṇavatābhyaḥ
Instr.draviṇavatayādraviṇavatābhyāmdraviṇavatābhiḥ
Acc.draviṇavatāmdraviṇavatedraviṇavatāḥ
Abl.draviṇavatāyāḥdraviṇavatābhyāmdraviṇavatābhyaḥ
Loc.draviṇavatāyāmdraviṇavatayoḥdraviṇavatāsu
Voc.draviṇavatedraviṇavatedraviṇavatāḥ


n.sg.du.pl.
Nom.draviṇavatdraviṇavantī, draviṇavatīdraviṇavanti
Gen.draviṇavataḥdraviṇavatoḥdraviṇavatām
Dat.draviṇavatedraviṇavadbhyāmdraviṇavadbhyaḥ
Instr.draviṇavatādraviṇavadbhyāmdraviṇavadbhiḥ
Acc.draviṇavatdraviṇavantī, draviṇavatīdraviṇavanti
Abl.draviṇavataḥdraviṇavadbhyāmdraviṇavadbhyaḥ
Loc.draviṇavatidraviṇavatoḥdraviṇavatsu
Voc.draviṇavatdraviṇavantī, draviṇavatīdraviṇavanti





Monier-Williams Sanskrit-English Dictionary

  द्रविणवत् [ draviṇavat ] [ draviṇa-vat ] m. f. n. possessing or bestowing goods Lit. TāṇḍBr.

   strong , powerful Lit. MBh. Lit. Hariv.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,