Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नभस्वन्त्

नभस्वन्त् /nabhasvant/
1. мглистый; облачный
2. m. ветер

Adj., m./n./f.

m.sg.du.pl.
Nom.nabhasvānnabhasvantaunabhasvantaḥ
Gen.nabhasvataḥnabhasvatoḥnabhasvatām
Dat.nabhasvatenabhasvadbhyāmnabhasvadbhyaḥ
Instr.nabhasvatānabhasvadbhyāmnabhasvadbhiḥ
Acc.nabhasvantamnabhasvantaunabhasvataḥ
Abl.nabhasvataḥnabhasvadbhyāmnabhasvadbhyaḥ
Loc.nabhasvatinabhasvatoḥnabhasvatsu
Voc.nabhasvannabhasvantaunabhasvantaḥ


f.sg.du.pl.
Nom.nabhasvatānabhasvatenabhasvatāḥ
Gen.nabhasvatāyāḥnabhasvatayoḥnabhasvatānām
Dat.nabhasvatāyainabhasvatābhyāmnabhasvatābhyaḥ
Instr.nabhasvatayānabhasvatābhyāmnabhasvatābhiḥ
Acc.nabhasvatāmnabhasvatenabhasvatāḥ
Abl.nabhasvatāyāḥnabhasvatābhyāmnabhasvatābhyaḥ
Loc.nabhasvatāyāmnabhasvatayoḥnabhasvatāsu
Voc.nabhasvatenabhasvatenabhasvatāḥ


n.sg.du.pl.
Nom.nabhasvatnabhasvantī, nabhasvatīnabhasvanti
Gen.nabhasvataḥnabhasvatoḥnabhasvatām
Dat.nabhasvatenabhasvadbhyāmnabhasvadbhyaḥ
Instr.nabhasvatānabhasvadbhyāmnabhasvadbhiḥ
Acc.nabhasvatnabhasvantī, nabhasvatīnabhasvanti
Abl.nabhasvataḥnabhasvadbhyāmnabhasvadbhyaḥ
Loc.nabhasvatinabhasvatoḥnabhasvatsu
Voc.nabhasvatnabhasvantī, nabhasvatīnabhasvanti




существительное, м.р.

sg.du.pl.
Nom.nabhasvānnabhasvantaunabhasvantaḥ
Gen.nabhasvataḥnabhasvatoḥnabhasvatām
Dat.nabhasvatenabhasvadbhyāmnabhasvadbhyaḥ
Instr.nabhasvatānabhasvadbhyāmnabhasvadbhiḥ
Acc.nabhasvantamnabhasvantaunabhasvataḥ
Abl.nabhasvataḥnabhasvadbhyāmnabhasvadbhyaḥ
Loc.nabhasvatinabhasvatoḥnabhasvatsu
Voc.nabhasvannabhasvantaunabhasvantaḥ



Monier-Williams Sanskrit-English Dictionary

  नभस्वत् [ nabhasvat ] [ nábhas-vat ]1 m. f. n. id. Lit. RV. Lit. AV.

   young Lit. L.

   [ nabhasvat m. wind Lit. MBh. Lit. Kāv.

   N. of a son of Naraka Bhauma Lit. BhP.

   [ nabhasvatī f. N. of the wife of Antar-dhāna and mother of Havir-dhāna Lit. BhP.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,