Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दुष्ट

दुष्ट /duṣṭa/
1. (pp. от दुष् )
1) плохой
2) испорченный, безнравственный
2. m. плохой человек, мошенник
3. n.
1) проступок
2) грех
3) вина

Adj., m./n./f.

m.sg.du.pl.
Nom.duṣṭaḥduṣṭauduṣṭāḥ
Gen.duṣṭasyaduṣṭayoḥduṣṭānām
Dat.duṣṭāyaduṣṭābhyāmduṣṭebhyaḥ
Instr.duṣṭenaduṣṭābhyāmduṣṭaiḥ
Acc.duṣṭamduṣṭauduṣṭān
Abl.duṣṭātduṣṭābhyāmduṣṭebhyaḥ
Loc.duṣṭeduṣṭayoḥduṣṭeṣu
Voc.duṣṭaduṣṭauduṣṭāḥ


f.sg.du.pl.
Nom.duṣṭāduṣṭeduṣṭāḥ
Gen.duṣṭāyāḥduṣṭayoḥduṣṭānām
Dat.duṣṭāyaiduṣṭābhyāmduṣṭābhyaḥ
Instr.duṣṭayāduṣṭābhyāmduṣṭābhiḥ
Acc.duṣṭāmduṣṭeduṣṭāḥ
Abl.duṣṭāyāḥduṣṭābhyāmduṣṭābhyaḥ
Loc.duṣṭāyāmduṣṭayoḥduṣṭāsu
Voc.duṣṭeduṣṭeduṣṭāḥ


n.sg.du.pl.
Nom.duṣṭamduṣṭeduṣṭāni
Gen.duṣṭasyaduṣṭayoḥduṣṭānām
Dat.duṣṭāyaduṣṭābhyāmduṣṭebhyaḥ
Instr.duṣṭenaduṣṭābhyāmduṣṭaiḥ
Acc.duṣṭamduṣṭeduṣṭāni
Abl.duṣṭātduṣṭābhyāmduṣṭebhyaḥ
Loc.duṣṭeduṣṭayoḥduṣṭeṣu
Voc.duṣṭaduṣṭeduṣṭāni




существительное, м.р.

sg.du.pl.
Nom.duṣṭaḥduṣṭauduṣṭāḥ
Gen.duṣṭasyaduṣṭayoḥduṣṭānām
Dat.duṣṭāyaduṣṭābhyāmduṣṭebhyaḥ
Instr.duṣṭenaduṣṭābhyāmduṣṭaiḥ
Acc.duṣṭamduṣṭauduṣṭān
Abl.duṣṭātduṣṭābhyāmduṣṭebhyaḥ
Loc.duṣṭeduṣṭayoḥduṣṭeṣu
Voc.duṣṭaduṣṭauduṣṭāḥ


Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.duṣṭamduṣṭeduṣṭāni
Gen.duṣṭasyaduṣṭayoḥduṣṭānām
Dat.duṣṭāyaduṣṭābhyāmduṣṭebhyaḥ
Instr.duṣṭenaduṣṭābhyāmduṣṭaiḥ
Acc.duṣṭamduṣṭeduṣṭāni
Abl.duṣṭātduṣṭābhyāmduṣṭebhyaḥ
Loc.duṣṭeduṣṭayoḥduṣṭeṣu
Voc.duṣṭaduṣṭeduṣṭāni



Monier-Williams Sanskrit-English Dictionary
---

 दुष्ट [ duṣṭa ] [ duṣṭa ] m. f. n. spoilt , corrupted

  defective , faulty

  wrong , false

  bad , wicked

  malignant , offensive , inimical

  guilty , culpable Lit. ŚrS. Lit. Mn. Lit. Yājñ. Lit. Suśr. Lit. MBh.

  sinning through or defiled with ( cf. [ karma ] [ mano- ] , [ yoni- ] , [ vāg- ] )

  [ duṣṭa ] m. a villain , rogue

  a kind of noxious animal Lit. Vishṇ. xii , 2

  [ duṣṭā ] f. a bad or unchaste woman Lit. L.

  [ duṣṭa ] n. sin , offence , crime , guilt Lit. Hariv. Lit. R. ( cf. [ śruti- ] )

  Costus Speciosus or Arabicus Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,