Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पज्र

पज्र /pajra/
1) грубый
2) сильный, крепкий
3) богатый

Adj., m./n./f.

m.sg.du.pl.
Nom.pajraḥpajraupajrāḥ
Gen.pajrasyapajrayoḥpajrāṇām
Dat.pajrāyapajrābhyāmpajrebhyaḥ
Instr.pajreṇapajrābhyāmpajraiḥ
Acc.pajrampajraupajrān
Abl.pajrātpajrābhyāmpajrebhyaḥ
Loc.pajrepajrayoḥpajreṣu
Voc.pajrapajraupajrāḥ


f.sg.du.pl.
Nom.pajrāpajrepajrāḥ
Gen.pajrāyāḥpajrayoḥpajrāṇām
Dat.pajrāyaipajrābhyāmpajrābhyaḥ
Instr.pajrayāpajrābhyāmpajrābhiḥ
Acc.pajrāmpajrepajrāḥ
Abl.pajrāyāḥpajrābhyāmpajrābhyaḥ
Loc.pajrāyāmpajrayoḥpajrāsu
Voc.pajrepajrepajrāḥ


n.sg.du.pl.
Nom.pajrampajrepajrāṇi
Gen.pajrasyapajrayoḥpajrāṇām
Dat.pajrāyapajrābhyāmpajrebhyaḥ
Instr.pajreṇapajrābhyāmpajraiḥ
Acc.pajrampajrepajrāṇi
Abl.pajrātpajrābhyāmpajrebhyaḥ
Loc.pajrepajrayoḥpajreṣu
Voc.pajrapajrepajrāṇi





Monier-Williams Sanskrit-English Dictionary
---

 पज्र [ pajra ] [ pajrá ] m. f. n. solid , stout , fat , strong Lit. RV. ( ( cf. Gk. 1 ) )

  accord. to some also = "shining, bright" (cf. [ pājas ] , p. 614) ; also "clear, loud" , said of a voice

  [ pajra ] m. N. of Kakshīvat and other men Lit. ib.

  mf. the Soma plant Lit. ib.

  n. N. of a Sāman Lit. Lāṭy.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,