Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सनेमि

सनेमि I /sanemi/
1) имеющий обод (о колесе)
2) законченный, завершённый
3) полный

Adj., m./n./f.

m.sg.du.pl.
Nom.sanemiḥsanemīsanemayaḥ
Gen.sanemeḥsanemyoḥsanemīnām
Dat.sanemayesanemibhyāmsanemibhyaḥ
Instr.sanemināsanemibhyāmsanemibhiḥ
Acc.sanemimsanemīsanemīn
Abl.sanemeḥsanemibhyāmsanemibhyaḥ
Loc.sanemausanemyoḥsanemiṣu
Voc.sanemesanemīsanemayaḥ


f.sg.du.pl.
Nom.sanemi_āsanemi_esanemi_āḥ
Gen.sanemi_āyāḥsanemi_ayoḥsanemi_ānām
Dat.sanemi_āyaisanemi_ābhyāmsanemi_ābhyaḥ
Instr.sanemi_ayāsanemi_ābhyāmsanemi_ābhiḥ
Acc.sanemi_āmsanemi_esanemi_āḥ
Abl.sanemi_āyāḥsanemi_ābhyāmsanemi_ābhyaḥ
Loc.sanemi_āyāmsanemi_ayoḥsanemi_āsu
Voc.sanemi_esanemi_esanemi_āḥ


n.sg.du.pl.
Nom.sanemisaneminīsanemīni
Gen.saneminaḥsaneminoḥsanemīnām
Dat.saneminesanemibhyāmsanemibhyaḥ
Instr.sanemināsanemibhyāmsanemibhiḥ
Acc.sanemisaneminīsanemīni
Abl.saneminaḥsanemibhyāmsanemibhyaḥ
Loc.saneminisaneminoḥsanemiṣu
Voc.sanemisaneminīsanemīni





Monier-Williams Sanskrit-English Dictionary
---

  सनेमि [ sanemi ] [ sá-nemi ] m. f. n. ( [ sá- ] ) having a felly (as a wheel) Lit. RV.

   complete , perfect Lit. ib.

   [ sanemi ] ind. completely , at all times , always Lit. ib.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,