Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

समानार्थत्व

समानार्थत्व /samānārthatva/ n.
1) единство цели
2) равнозначность

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.samānārthatvamsamānārthatvesamānārthatvāni
Gen.samānārthatvasyasamānārthatvayoḥsamānārthatvānām
Dat.samānārthatvāyasamānārthatvābhyāmsamānārthatvebhyaḥ
Instr.samānārthatvenasamānārthatvābhyāmsamānārthatvaiḥ
Acc.samānārthatvamsamānārthatvesamānārthatvāni
Abl.samānārthatvātsamānārthatvābhyāmsamānārthatvebhyaḥ
Loc.samānārthatvesamānārthatvayoḥsamānārthatveṣu
Voc.samānārthatvasamānārthatvesamānārthatvāni



Monier-Williams Sanskrit-English Dictionary

---

   समानार्थत्व [ samānārthatva ] [ samānārtha--tva ] n. having the same object Lit. KātyŚr.

    identity of meaning Lit. Kāś.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,