Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

गृध्र

गृध्र /gdhra/
1. см. गृध्नु ;
2. m. коршун

Adj., m./n./f.

m.sg.du.pl.
Nom.gṛdhraḥgṛdhraugṛdhrāḥ
Gen.gṛdhrasyagṛdhrayoḥgṛdhrāṇām
Dat.gṛdhrāyagṛdhrābhyāmgṛdhrebhyaḥ
Instr.gṛdhreṇagṛdhrābhyāmgṛdhraiḥ
Acc.gṛdhramgṛdhraugṛdhrān
Abl.gṛdhrātgṛdhrābhyāmgṛdhrebhyaḥ
Loc.gṛdhregṛdhrayoḥgṛdhreṣu
Voc.gṛdhragṛdhraugṛdhrāḥ


f.sg.du.pl.
Nom.gṛdhrāgṛdhregṛdhrāḥ
Gen.gṛdhrāyāḥgṛdhrayoḥgṛdhrāṇām
Dat.gṛdhrāyaigṛdhrābhyāmgṛdhrābhyaḥ
Instr.gṛdhrayāgṛdhrābhyāmgṛdhrābhiḥ
Acc.gṛdhrāmgṛdhregṛdhrāḥ
Abl.gṛdhrāyāḥgṛdhrābhyāmgṛdhrābhyaḥ
Loc.gṛdhrāyāmgṛdhrayoḥgṛdhrāsu
Voc.gṛdhregṛdhregṛdhrāḥ


n.sg.du.pl.
Nom.gṛdhramgṛdhregṛdhrāṇi
Gen.gṛdhrasyagṛdhrayoḥgṛdhrāṇām
Dat.gṛdhrāyagṛdhrābhyāmgṛdhrebhyaḥ
Instr.gṛdhreṇagṛdhrābhyāmgṛdhraiḥ
Acc.gṛdhramgṛdhregṛdhrāṇi
Abl.gṛdhrātgṛdhrābhyāmgṛdhrebhyaḥ
Loc.gṛdhregṛdhrayoḥgṛdhreṣu
Voc.gṛdhragṛdhregṛdhrāṇi




существительное, м.р.

sg.du.pl.
Nom.gṛdhraḥgṛdhraugṛdhrāḥ
Gen.gṛdhrasyagṛdhrayoḥgṛdhrāṇām
Dat.gṛdhrāyagṛdhrābhyāmgṛdhrebhyaḥ
Instr.gṛdhreṇagṛdhrābhyāmgṛdhraiḥ
Acc.gṛdhramgṛdhraugṛdhrān
Abl.gṛdhrātgṛdhrābhyāmgṛdhrebhyaḥ
Loc.gṛdhregṛdhrayoḥgṛdhreṣu
Voc.gṛdhragṛdhraugṛdhrāḥ



Monier-Williams Sanskrit-English Dictionary
---

 गृध्र [ gṛdhra ] [ gṛ́dhra m. f. n. desiring greedily or fervently Lit. RV.

  eager for , desirous of in comp.) Lit. MBh. vii , 210 Lit. Pañcat. Lit. BhP. xi

  [ gṛdhra m. a vulture Lit. RV. Lit. AV. Lit. TS. v Lit. AdbhBr. Lit. Mn.

  N. of a son of Kṛishṇa Lit. BhP. x , 61 , 16

  of a Ṛishi in the 14th Manv-antara Lit. VP.

  of a Rakshas Lit. GaṇP.

  [ gṛdhrī f. a female vulture Lit. Yājñ. iii , 256 Lit. Prab. iv , 3

  [ gṛdhra m. = [ °dhrikā ] Lit. Hariv. 223 ; ( ( cf. Old Germ. (gīr) ; Mod. Germ.(geier) . ) ) ( 361,2 )

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,