Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

बहुश्रुत

बहुश्रुत /bahu-śruta/ очень учёный

Adj., m./n./f.

m.sg.du.pl.
Nom.bahuśrutaḥbahuśrutaubahuśrutāḥ
Gen.bahuśrutasyabahuśrutayoḥbahuśrutānām
Dat.bahuśrutāyabahuśrutābhyāmbahuśrutebhyaḥ
Instr.bahuśrutenabahuśrutābhyāmbahuśrutaiḥ
Acc.bahuśrutambahuśrutaubahuśrutān
Abl.bahuśrutātbahuśrutābhyāmbahuśrutebhyaḥ
Loc.bahuśrutebahuśrutayoḥbahuśruteṣu
Voc.bahuśrutabahuśrutaubahuśrutāḥ


f.sg.du.pl.
Nom.bahuśrutābahuśrutebahuśrutāḥ
Gen.bahuśrutāyāḥbahuśrutayoḥbahuśrutānām
Dat.bahuśrutāyaibahuśrutābhyāmbahuśrutābhyaḥ
Instr.bahuśrutayābahuśrutābhyāmbahuśrutābhiḥ
Acc.bahuśrutāmbahuśrutebahuśrutāḥ
Abl.bahuśrutāyāḥbahuśrutābhyāmbahuśrutābhyaḥ
Loc.bahuśrutāyāmbahuśrutayoḥbahuśrutāsu
Voc.bahuśrutebahuśrutebahuśrutāḥ


n.sg.du.pl.
Nom.bahuśrutambahuśrutebahuśrutāni
Gen.bahuśrutasyabahuśrutayoḥbahuśrutānām
Dat.bahuśrutāyabahuśrutābhyāmbahuśrutebhyaḥ
Instr.bahuśrutenabahuśrutābhyāmbahuśrutaiḥ
Acc.bahuśrutambahuśrutebahuśrutāni
Abl.bahuśrutātbahuśrutābhyāmbahuśrutebhyaḥ
Loc.bahuśrutebahuśrutayoḥbahuśruteṣu
Voc.bahuśrutabahuśrutebahuśrutāni





Monier-Williams Sanskrit-English Dictionary

---

  बहुश्रुत [ bahuśruta ] [ bahú-śruta ] m. f. n. one who has studied much , very learned , well versed in the Vedas Lit. Mn. Lit. MBh.

   [ bahuśruta ] m. N. of a minister Lit. Siṃhâs.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,