Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

माहेश्वर

माहेश्वर /māheśvara/
1. относящийся к Шиве
2. m. шиваит; см. शिव 2 1)

Adj., m./n./f.

m.sg.du.pl.
Nom.māheśvaraḥmāheśvaraumāheśvarāḥ
Gen.māheśvarasyamāheśvarayoḥmāheśvarāṇām
Dat.māheśvarāyamāheśvarābhyāmmāheśvarebhyaḥ
Instr.māheśvareṇamāheśvarābhyāmmāheśvaraiḥ
Acc.māheśvarammāheśvaraumāheśvarān
Abl.māheśvarātmāheśvarābhyāmmāheśvarebhyaḥ
Loc.māheśvaremāheśvarayoḥmāheśvareṣu
Voc.māheśvaramāheśvaraumāheśvarāḥ


f.sg.du.pl.
Nom.māheśvarīmāheśvaryaumāheśvaryaḥ
Gen.māheśvaryāḥmāheśvaryoḥmāheśvarīṇām
Dat.māheśvaryaimāheśvarībhyāmmāheśvarībhyaḥ
Instr.māheśvaryāmāheśvarībhyāmmāheśvarībhiḥ
Acc.māheśvarīmmāheśvaryaumāheśvarīḥ
Abl.māheśvaryāḥmāheśvarībhyāmmāheśvarībhyaḥ
Loc.māheśvaryāmmāheśvaryoḥmāheśvarīṣu
Voc.māheśvarimāheśvaryaumāheśvaryaḥ


n.sg.du.pl.
Nom.māheśvarammāheśvaremāheśvarāṇi
Gen.māheśvarasyamāheśvarayoḥmāheśvarāṇām
Dat.māheśvarāyamāheśvarābhyāmmāheśvarebhyaḥ
Instr.māheśvareṇamāheśvarābhyāmmāheśvaraiḥ
Acc.māheśvarammāheśvaremāheśvarāṇi
Abl.māheśvarātmāheśvarābhyāmmāheśvarebhyaḥ
Loc.māheśvaremāheśvarayoḥmāheśvareṣu
Voc.māheśvaramāheśvaremāheśvarāṇi




sg.du.pl.
Nom.
Gen.
Dat.
Instr.
Acc.
Abl.
Loc.
Voc.



Monier-Williams Sanskrit-English Dictionary
---

  माहेश्वर [ māheśvara ] [ māheśvara ] m. f. n. ( fr. [ maheśvara ] ) relating or belonging to the great lord Śiva Lit. MBh. Lit. Hariv. Lit. Pur.

   [ māheśvara ] m. a worshipper of Śiva Lit. Hariv. Lit. Kathās. Lit. Hcar.

   [ māheśvarī ] f. see below

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,