Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

धारायन्त्र

धारायन्त्र /dhārā-yantra/ n.
1) источник, ключ (тж. перен.)
2) фонтан

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.dhārāyantramdhārāyantredhārāyantrāṇi
Gen.dhārāyantrasyadhārāyantrayoḥdhārāyantrāṇām
Dat.dhārāyantrāyadhārāyantrābhyāmdhārāyantrebhyaḥ
Instr.dhārāyantreṇadhārāyantrābhyāmdhārāyantraiḥ
Acc.dhārāyantramdhārāyantredhārāyantrāṇi
Abl.dhārāyantrātdhārāyantrābhyāmdhārāyantrebhyaḥ
Loc.dhārāyantredhārāyantrayoḥdhārāyantreṣu
Voc.dhārāyantradhārāyantredhārāyantrāṇi



Monier-Williams Sanskrit-English Dictionary
---

  धारायन्त्र [ dhārāyantra ] [ dhā́rā-yantra ] n. " water-machine " , a fountain Lit. Kāv.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,