Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वस्तर

स्वस्तर /sva-stara/ m. травяная подстилка, изготовленная своими руками

существительное, м.р.

sg.du.pl.
Nom.svastaraḥsvastarausvastarāḥ
Gen.svastarasyasvastarayoḥsvastarāṇām
Dat.svastarāyasvastarābhyāmsvastarebhyaḥ
Instr.svastareṇasvastarābhyāmsvastaraiḥ
Acc.svastaramsvastarausvastarān
Abl.svastarātsvastarābhyāmsvastarebhyaḥ
Loc.svastaresvastarayoḥsvastareṣu
Voc.svastarasvastarausvastarāḥ



Monier-Williams Sanskrit-English Dictionary
---

  स्वस्तर [ svastara ] [ svá-stara ] m. self-strewn grass (as a couch) Lit. ĀśvGṛ. Lit. Gobh. Lit. Āpast.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,