Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सहस्वन्त्

सहस्वन्त् /sahasvant/
1) сильный
2) властный
3) победоносный;
Acc. n. [drone1]सहस्वत्[/drone1] adv. а) сильно б) властно

Adj., m./n./f.

m.sg.du.pl.
Nom.sahasvānsahasvantausahasvantaḥ
Gen.sahasvataḥsahasvatoḥsahasvatām
Dat.sahasvatesahasvadbhyāmsahasvadbhyaḥ
Instr.sahasvatāsahasvadbhyāmsahasvadbhiḥ
Acc.sahasvantamsahasvantausahasvataḥ
Abl.sahasvataḥsahasvadbhyāmsahasvadbhyaḥ
Loc.sahasvatisahasvatoḥsahasvatsu
Voc.sahasvansahasvantausahasvantaḥ


f.sg.du.pl.
Nom.sahasvatāsahasvatesahasvatāḥ
Gen.sahasvatāyāḥsahasvatayoḥsahasvatānām
Dat.sahasvatāyaisahasvatābhyāmsahasvatābhyaḥ
Instr.sahasvatayāsahasvatābhyāmsahasvatābhiḥ
Acc.sahasvatāmsahasvatesahasvatāḥ
Abl.sahasvatāyāḥsahasvatābhyāmsahasvatābhyaḥ
Loc.sahasvatāyāmsahasvatayoḥsahasvatāsu
Voc.sahasvatesahasvatesahasvatāḥ


n.sg.du.pl.
Nom.sahasvatsahasvantī, sahasvatīsahasvanti
Gen.sahasvataḥsahasvatoḥsahasvatām
Dat.sahasvatesahasvadbhyāmsahasvadbhyaḥ
Instr.sahasvatāsahasvadbhyāmsahasvadbhiḥ
Acc.sahasvatsahasvantī, sahasvatīsahasvanti
Abl.sahasvataḥsahasvadbhyāmsahasvadbhyaḥ
Loc.sahasvatisahasvatoḥsahasvatsu
Voc.sahasvatsahasvantī, sahasvatīsahasvanti





Monier-Williams Sanskrit-English Dictionary

  सहस्वत् [ sahasvat ] [ sáhas-vat ] m. f. n. ( [ sáhas- ] .) powerful , mighty , victorious Lit. RV. Lit. AV. Lit. BhP. ( [ °vat ] ind. mightily) Lit. RV.

   containing the word [ sahas ] Lit. AitBr.

   [ sahasvat m. N. of a king (v.l. [ mahas-vat ] ) Lit. VP.

   [ sahasvatī f. (prob.) ( [ atī ] ) N. of a plant. Lit. RV. Lit. AV.

   [ sahasvat ] ind. , see [ sahasvat ] , mightily







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,