Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रभव

प्रभव /prabhava/
1.
1) выдающийся
2) отличающийся
3) (—о) происходящий от
2. m.
1) первопричина
2) рождение, происхождение
3) истоки реки
4) (воз)действие, эффект
5) автор; создатель

Adj., m./n./f.

m.sg.du.pl.
Nom.prabhavaḥprabhavauprabhavāḥ
Gen.prabhavasyaprabhavayoḥprabhavāṇām
Dat.prabhavāyaprabhavābhyāmprabhavebhyaḥ
Instr.prabhaveṇaprabhavābhyāmprabhavaiḥ
Acc.prabhavamprabhavauprabhavān
Abl.prabhavātprabhavābhyāmprabhavebhyaḥ
Loc.prabhaveprabhavayoḥprabhaveṣu
Voc.prabhavaprabhavauprabhavāḥ


f.sg.du.pl.
Nom.prabhavāprabhaveprabhavāḥ
Gen.prabhavāyāḥprabhavayoḥprabhavāṇām
Dat.prabhavāyaiprabhavābhyāmprabhavābhyaḥ
Instr.prabhavayāprabhavābhyāmprabhavābhiḥ
Acc.prabhavāmprabhaveprabhavāḥ
Abl.prabhavāyāḥprabhavābhyāmprabhavābhyaḥ
Loc.prabhavāyāmprabhavayoḥprabhavāsu
Voc.prabhaveprabhaveprabhavāḥ


n.sg.du.pl.
Nom.prabhavamprabhaveprabhavāṇi
Gen.prabhavasyaprabhavayoḥprabhavāṇām
Dat.prabhavāyaprabhavābhyāmprabhavebhyaḥ
Instr.prabhaveṇaprabhavābhyāmprabhavaiḥ
Acc.prabhavamprabhaveprabhavāṇi
Abl.prabhavātprabhavābhyāmprabhavebhyaḥ
Loc.prabhaveprabhavayoḥprabhaveṣu
Voc.prabhavaprabhaveprabhavāṇi




существительное, м.р.

sg.du.pl.
Nom.prabhavaḥprabhavauprabhavāḥ
Gen.prabhavasyaprabhavayoḥprabhavāṇām
Dat.prabhavāyaprabhavābhyāmprabhavebhyaḥ
Instr.prabhaveṇaprabhavābhyāmprabhavaiḥ
Acc.prabhavamprabhavauprabhavān
Abl.prabhavātprabhavābhyāmprabhavebhyaḥ
Loc.prabhaveprabhavayoḥprabhaveṣu
Voc.prabhavaprabhavauprabhavāḥ



Monier-Williams Sanskrit-English Dictionary
---

 प्रभव [ prabhava ] [ pra-bhavá ] m. f. n. prominent , excelling , distinguished Lit. RV.

  [ prabhava ] m. production , source , origin , cause of existence (as father or mother , also " the Creator " ) , birthplace (often ifc. , with f ( [ ā ] ) . , springing or rising or derived from , belonging to) Lit. Up. Lit. Mn. Lit. MBh.

  m. might , power (= [ pra-bhāva ] ) Lit. L.

  N. of a Sādhya Lit. Hariv.

  of Vishṇu Lit. A.

  of sev. men Lit. HPariś.

  N. of the first or 35th year in a 60 years' cycle of Jupiter Lit. Var.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,