Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

व्यङ्ग्य

व्यङ्ग्य /vyaṅgya/ ясный, понятный

Adj., m./n./f.

m.sg.du.pl.
Nom.vyaṅgyaḥvyaṅgyauvyaṅgyāḥ
Gen.vyaṅgyasyavyaṅgyayoḥvyaṅgyānām
Dat.vyaṅgyāyavyaṅgyābhyāmvyaṅgyebhyaḥ
Instr.vyaṅgyenavyaṅgyābhyāmvyaṅgyaiḥ
Acc.vyaṅgyamvyaṅgyauvyaṅgyān
Abl.vyaṅgyātvyaṅgyābhyāmvyaṅgyebhyaḥ
Loc.vyaṅgyevyaṅgyayoḥvyaṅgyeṣu
Voc.vyaṅgyavyaṅgyauvyaṅgyāḥ


f.sg.du.pl.
Nom.vyaṅgyāvyaṅgyevyaṅgyāḥ
Gen.vyaṅgyāyāḥvyaṅgyayoḥvyaṅgyānām
Dat.vyaṅgyāyaivyaṅgyābhyāmvyaṅgyābhyaḥ
Instr.vyaṅgyayāvyaṅgyābhyāmvyaṅgyābhiḥ
Acc.vyaṅgyāmvyaṅgyevyaṅgyāḥ
Abl.vyaṅgyāyāḥvyaṅgyābhyāmvyaṅgyābhyaḥ
Loc.vyaṅgyāyāmvyaṅgyayoḥvyaṅgyāsu
Voc.vyaṅgyevyaṅgyevyaṅgyāḥ


n.sg.du.pl.
Nom.vyaṅgyamvyaṅgyevyaṅgyāni
Gen.vyaṅgyasyavyaṅgyayoḥvyaṅgyānām
Dat.vyaṅgyāyavyaṅgyābhyāmvyaṅgyebhyaḥ
Instr.vyaṅgyenavyaṅgyābhyāmvyaṅgyaiḥ
Acc.vyaṅgyamvyaṅgyevyaṅgyāni
Abl.vyaṅgyātvyaṅgyābhyāmvyaṅgyebhyaḥ
Loc.vyaṅgyevyaṅgyayoḥvyaṅgyeṣu
Voc.vyaṅgyavyaṅgyevyaṅgyāni





Monier-Williams Sanskrit-English Dictionary

 व्यङ्ग्य [ vyaṅgya ] [ vy-aṅgya ] m. f. n. that which is manifested or indicated or made perceptible Lit. Śaṃk. Lit. Sāh.

  ( in rhet.) indicated by allusion or insinuation , implied , suggestive Lit. Kpr.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,