Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विभ्रान्ति

विभ्रान्ति /vibhrānti/ f.
1) смятение; тревога
2) заблуждение
3) ошибка

sg.du.pl.
Nom.vibhrāntiḥvibhrāntīvibhrāntayaḥ
Gen.vibhrāntyāḥ, vibhrānteḥvibhrāntyoḥvibhrāntīnām
Dat.vibhrāntyai, vibhrāntayevibhrāntibhyāmvibhrāntibhyaḥ
Instr.vibhrāntyāvibhrāntibhyāmvibhrāntibhiḥ
Acc.vibhrāntimvibhrāntīvibhrāntīḥ
Abl.vibhrāntyāḥ, vibhrānteḥvibhrāntibhyāmvibhrāntibhyaḥ
Loc.vibhrāntyām, vibhrāntauvibhrāntyoḥvibhrāntiṣu
Voc.vibhrāntevibhrāntīvibhrāntayaḥ



Monier-Williams Sanskrit-English Dictionary

---

  विभ्रान्ति [ vibhrānti ] [ vi-bhrānti ] f. whirling , going round Lit. W.

   hurry , agitation Lit. ib.

   error , delusion Lit. Prab.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,