Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विद्रावण

विद्रावण /vidrāvaṇa/
1. обращающийся в бегство
2. n.
1) вспугивание
2) приведение в замешательство
3) бегство

Adj., m./n./f.

m.sg.du.pl.
Nom.vidrāvaṇaḥvidrāvaṇauvidrāvaṇāḥ
Gen.vidrāvaṇasyavidrāvaṇayoḥvidrāvaṇānām
Dat.vidrāvaṇāyavidrāvaṇābhyāmvidrāvaṇebhyaḥ
Instr.vidrāvaṇenavidrāvaṇābhyāmvidrāvaṇaiḥ
Acc.vidrāvaṇamvidrāvaṇauvidrāvaṇān
Abl.vidrāvaṇātvidrāvaṇābhyāmvidrāvaṇebhyaḥ
Loc.vidrāvaṇevidrāvaṇayoḥvidrāvaṇeṣu
Voc.vidrāvaṇavidrāvaṇauvidrāvaṇāḥ


f.sg.du.pl.
Nom.vidrāvaṇāvidrāvaṇevidrāvaṇāḥ
Gen.vidrāvaṇāyāḥvidrāvaṇayoḥvidrāvaṇānām
Dat.vidrāvaṇāyaividrāvaṇābhyāmvidrāvaṇābhyaḥ
Instr.vidrāvaṇayāvidrāvaṇābhyāmvidrāvaṇābhiḥ
Acc.vidrāvaṇāmvidrāvaṇevidrāvaṇāḥ
Abl.vidrāvaṇāyāḥvidrāvaṇābhyāmvidrāvaṇābhyaḥ
Loc.vidrāvaṇāyāmvidrāvaṇayoḥvidrāvaṇāsu
Voc.vidrāvaṇevidrāvaṇevidrāvaṇāḥ


n.sg.du.pl.
Nom.vidrāvaṇamvidrāvaṇevidrāvaṇāni
Gen.vidrāvaṇasyavidrāvaṇayoḥvidrāvaṇānām
Dat.vidrāvaṇāyavidrāvaṇābhyāmvidrāvaṇebhyaḥ
Instr.vidrāvaṇenavidrāvaṇābhyāmvidrāvaṇaiḥ
Acc.vidrāvaṇamvidrāvaṇevidrāvaṇāni
Abl.vidrāvaṇātvidrāvaṇābhyāmvidrāvaṇebhyaḥ
Loc.vidrāvaṇevidrāvaṇayoḥvidrāvaṇeṣu
Voc.vidrāvaṇavidrāvaṇevidrāvaṇāni




существительное, м.р.

sg.du.pl.
Nom.vidrāvaṇaḥvidrāvaṇauvidrāvaṇāḥ
Gen.vidrāvaṇasyavidrāvaṇayoḥvidrāvaṇānām
Dat.vidrāvaṇāyavidrāvaṇābhyāmvidrāvaṇebhyaḥ
Instr.vidrāvaṇenavidrāvaṇābhyāmvidrāvaṇaiḥ
Acc.vidrāvaṇamvidrāvaṇauvidrāvaṇān
Abl.vidrāvaṇātvidrāvaṇābhyāmvidrāvaṇebhyaḥ
Loc.vidrāvaṇevidrāvaṇayoḥvidrāvaṇeṣu
Voc.vidrāvaṇavidrāvaṇauvidrāvaṇāḥ



Monier-Williams Sanskrit-English Dictionary
---

  विद्रावण [ vidrāvaṇa ] [ vi-drāvaṇa ] m. f. n. putting to flight Lit. Kāv.

   agitating , perplexing Lit. Dhūrtan.

   [ vidrāvaṇa ] m. N. of a Dānava Lit. Hariv.

   n. the act of putting to flight Lit. Chandom.

   fleeing , flight Lit. MBh.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,