Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

निरुक्तवन्त्

निरुक्तवन्त् /niruktavant/ m. nom. pr. эпитет Яски; см. यास्क

Adj., m./n./f.

m.sg.du.pl.
Nom.niruktavānniruktavantauniruktavantaḥ
Gen.niruktavataḥniruktavatoḥniruktavatām
Dat.niruktavateniruktavadbhyāmniruktavadbhyaḥ
Instr.niruktavatāniruktavadbhyāmniruktavadbhiḥ
Acc.niruktavantamniruktavantauniruktavataḥ
Abl.niruktavataḥniruktavadbhyāmniruktavadbhyaḥ
Loc.niruktavatiniruktavatoḥniruktavatsu
Voc.niruktavanniruktavantauniruktavantaḥ


f.sg.du.pl.
Nom.niruktavatāniruktavateniruktavatāḥ
Gen.niruktavatāyāḥniruktavatayoḥniruktavatānām
Dat.niruktavatāyainiruktavatābhyāmniruktavatābhyaḥ
Instr.niruktavatayāniruktavatābhyāmniruktavatābhiḥ
Acc.niruktavatāmniruktavateniruktavatāḥ
Abl.niruktavatāyāḥniruktavatābhyāmniruktavatābhyaḥ
Loc.niruktavatāyāmniruktavatayoḥniruktavatāsu
Voc.niruktavateniruktavateniruktavatāḥ


n.sg.du.pl.
Nom.niruktavatniruktavantī, niruktavatīniruktavanti
Gen.niruktavataḥniruktavatoḥniruktavatām
Dat.niruktavateniruktavadbhyāmniruktavadbhyaḥ
Instr.niruktavatāniruktavadbhyāmniruktavadbhiḥ
Acc.niruktavatniruktavantī, niruktavatīniruktavanti
Abl.niruktavataḥniruktavadbhyāmniruktavadbhyaḥ
Loc.niruktavatiniruktavatoḥniruktavatsu
Voc.niruktavatniruktavantī, niruktavatīniruktavanti





Monier-Williams Sanskrit-English Dictionary

  निरुक्तवत् [ niruktavat ] [ nir-ukta-vat ] m. f. n. " author of the Nirukta " , N. of Yāska Lit. Bṛih.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,