Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विज्य

विज्य /vijya/ без тетивы (о луке)

Adj., m./n./f.

m.sg.du.pl.
Nom.vijyaḥvijyauvijyāḥ
Gen.vijyasyavijyayoḥvijyānām
Dat.vijyāyavijyābhyāmvijyebhyaḥ
Instr.vijyenavijyābhyāmvijyaiḥ
Acc.vijyamvijyauvijyān
Abl.vijyātvijyābhyāmvijyebhyaḥ
Loc.vijyevijyayoḥvijyeṣu
Voc.vijyavijyauvijyāḥ


f.sg.du.pl.
Nom.vijyāvijyevijyāḥ
Gen.vijyāyāḥvijyayoḥvijyānām
Dat.vijyāyaivijyābhyāmvijyābhyaḥ
Instr.vijyayāvijyābhyāmvijyābhiḥ
Acc.vijyāmvijyevijyāḥ
Abl.vijyāyāḥvijyābhyāmvijyābhyaḥ
Loc.vijyāyāmvijyayoḥvijyāsu
Voc.vijyevijyevijyāḥ


n.sg.du.pl.
Nom.vijyamvijyevijyāni
Gen.vijyasyavijyayoḥvijyānām
Dat.vijyāyavijyābhyāmvijyebhyaḥ
Instr.vijyenavijyābhyāmvijyaiḥ
Acc.vijyamvijyevijyāni
Abl.vijyātvijyābhyāmvijyebhyaḥ
Loc.vijyevijyayoḥvijyeṣu
Voc.vijyavijyevijyāni





Monier-Williams Sanskrit-English Dictionary
---

  विज्य [ vijya ] [ ví -jya ] ( [ ví - ] ) m. f. n. stringless (as a bow) Lit. VS. Lit. R. Lit. BhP.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,