Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुषम

सुषम /suṣama/ (/su + sama/)
1) очень красивый
2) легкопонимаемый

Adj., m./n./f.

m.sg.du.pl.
Nom.suṣamaḥsuṣamausuṣamāḥ
Gen.suṣamasyasuṣamayoḥsuṣamāṇām
Dat.suṣamāyasuṣamābhyāmsuṣamebhyaḥ
Instr.suṣameṇasuṣamābhyāmsuṣamaiḥ
Acc.suṣamamsuṣamausuṣamān
Abl.suṣamātsuṣamābhyāmsuṣamebhyaḥ
Loc.suṣamesuṣamayoḥsuṣameṣu
Voc.suṣamasuṣamausuṣamāḥ


f.sg.du.pl.
Nom.suṣamāsuṣamesuṣamāḥ
Gen.suṣamāyāḥsuṣamayoḥsuṣamāṇām
Dat.suṣamāyaisuṣamābhyāmsuṣamābhyaḥ
Instr.suṣamayāsuṣamābhyāmsuṣamābhiḥ
Acc.suṣamāmsuṣamesuṣamāḥ
Abl.suṣamāyāḥsuṣamābhyāmsuṣamābhyaḥ
Loc.suṣamāyāmsuṣamayoḥsuṣamāsu
Voc.suṣamesuṣamesuṣamāḥ


n.sg.du.pl.
Nom.suṣamamsuṣamesuṣamāṇi
Gen.suṣamasyasuṣamayoḥsuṣamāṇām
Dat.suṣamāyasuṣamābhyāmsuṣamebhyaḥ
Instr.suṣameṇasuṣamābhyāmsuṣamaiḥ
Acc.suṣamamsuṣamesuṣamāṇi
Abl.suṣamātsuṣamābhyāmsuṣamebhyaḥ
Loc.suṣamesuṣamayoḥsuṣameṣu
Voc.suṣamasuṣamesuṣamāṇi





Monier-Williams Sanskrit-English Dictionary
---

  सुषम [ suṣama ] [ su-ṣama ]1 m. f. n. very even (= [ sama ] ; cf. [ su-sama ] ) Lit. L.

   very beautiful , splendid Lit. Pañcar.

   easily intelligible Lit. L.

   [ suṣamā ] f. exquisite beauty , splendour Lit. Naish. Lit. Bhām.

   a partic. plant Lit. Chandom.

   a kind of metre Lit. Col.

   (with Jainas) the second Ara or spoke of a time-wheel in an Avasarpiṇī , and the fifth in an Utsarpiṇī ( supposed to be a period in which continuous happiness is enjoyed by mankind ; sometimes written [ su-khamā ] ) Lit. L.

   N. of a Surâṅganā Lit. Siṃhâs.

   [ suṣamī ] f. g. [ gaurādi ]


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,