Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आप्तवर्ग

आप्तवर्ग /āpta-varga/ m.
1) знакомство
2) круг друзей

существительное, м.р.

sg.du.pl.
Nom.āptavargaḥāptavargauāptavargāḥ
Gen.āptavargasyaāptavargayoḥāptavargāṇām
Dat.āptavargāyaāptavargābhyāmāptavargebhyaḥ
Instr.āptavargeṇaāptavargābhyāmāptavargaiḥ
Acc.āptavargamāptavargauāptavargān
Abl.āptavargātāptavargābhyāmāptavargebhyaḥ
Loc.āptavargeāptavargayoḥāptavargeṣu
Voc.āptavargaāptavargauāptavargāḥ



Monier-Williams Sanskrit-English Dictionary

  आप्तवर्ग [ āptavarga ] [ āptá-varga ] m. " collection of intimate persons " , intimate persons , friends Lit. Mālav.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,