Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कामरूप

कामरूप /kāma-rūpa/
1. bah. изменяющий свою форму по желанию, принимающий любой вид
2. n. любой вид, образ
3. m. назв. страны в зап. части Ассама

Adj., m./n./f.

m.sg.du.pl.
Nom.kāmarūpaḥkāmarūpaukāmarūpāḥ
Gen.kāmarūpasyakāmarūpayoḥkāmarūpāṇām
Dat.kāmarūpāyakāmarūpābhyāmkāmarūpebhyaḥ
Instr.kāmarūpeṇakāmarūpābhyāmkāmarūpaiḥ
Acc.kāmarūpamkāmarūpaukāmarūpān
Abl.kāmarūpātkāmarūpābhyāmkāmarūpebhyaḥ
Loc.kāmarūpekāmarūpayoḥkāmarūpeṣu
Voc.kāmarūpakāmarūpaukāmarūpāḥ


f.sg.du.pl.
Nom.kāmarūpākāmarūpekāmarūpāḥ
Gen.kāmarūpāyāḥkāmarūpayoḥkāmarūpāṇām
Dat.kāmarūpāyaikāmarūpābhyāmkāmarūpābhyaḥ
Instr.kāmarūpayākāmarūpābhyāmkāmarūpābhiḥ
Acc.kāmarūpāmkāmarūpekāmarūpāḥ
Abl.kāmarūpāyāḥkāmarūpābhyāmkāmarūpābhyaḥ
Loc.kāmarūpāyāmkāmarūpayoḥkāmarūpāsu
Voc.kāmarūpekāmarūpekāmarūpāḥ


n.sg.du.pl.
Nom.kāmarūpamkāmarūpekāmarūpāṇi
Gen.kāmarūpasyakāmarūpayoḥkāmarūpāṇām
Dat.kāmarūpāyakāmarūpābhyāmkāmarūpebhyaḥ
Instr.kāmarūpeṇakāmarūpābhyāmkāmarūpaiḥ
Acc.kāmarūpamkāmarūpekāmarūpāṇi
Abl.kāmarūpātkāmarūpābhyāmkāmarūpebhyaḥ
Loc.kāmarūpekāmarūpayoḥkāmarūpeṣu
Voc.kāmarūpakāmarūpekāmarūpāṇi




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.kāmarūpamkāmarūpekāmarūpāṇi
Gen.kāmarūpasyakāmarūpayoḥkāmarūpāṇām
Dat.kāmarūpāyakāmarūpābhyāmkāmarūpebhyaḥ
Instr.kāmarūpeṇakāmarūpābhyāmkāmarūpaiḥ
Acc.kāmarūpamkāmarūpekāmarūpāṇi
Abl.kāmarūpātkāmarūpābhyāmkāmarūpebhyaḥ
Loc.kāmarūpekāmarūpayoḥkāmarūpeṣu
Voc.kāmarūpakāmarūpekāmarūpāṇi



Monier-Williams Sanskrit-English Dictionary

  कामरूप [ kāmarūpa ] [ kā́ma-rūpa ] n. a shape assumed at will

   [ kāmarūpa m. f. n. assuming any shape at will , protean Lit. MBh. Lit. R. Lit. Megh.

   m. a god Lit. L.

   m. pl. N. of a people and of their country (east of Bengal and in the west part of Assam) Lit. Ragh. Lit. Kathās.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,