Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कामान्ध

कामान्ध /kāmāndha/ (/kāma + andha/ ) слепой от любви, ослеплённый любовью

Adj., m./n./f.

m.sg.du.pl.
Nom.kāmāndhaḥkāmāndhaukāmāndhāḥ
Gen.kāmāndhasyakāmāndhayoḥkāmāndhānām
Dat.kāmāndhāyakāmāndhābhyāmkāmāndhebhyaḥ
Instr.kāmāndhenakāmāndhābhyāmkāmāndhaiḥ
Acc.kāmāndhamkāmāndhaukāmāndhān
Abl.kāmāndhātkāmāndhābhyāmkāmāndhebhyaḥ
Loc.kāmāndhekāmāndhayoḥkāmāndheṣu
Voc.kāmāndhakāmāndhaukāmāndhāḥ


f.sg.du.pl.
Nom.kāmāndhākāmāndhekāmāndhāḥ
Gen.kāmāndhāyāḥkāmāndhayoḥkāmāndhānām
Dat.kāmāndhāyaikāmāndhābhyāmkāmāndhābhyaḥ
Instr.kāmāndhayākāmāndhābhyāmkāmāndhābhiḥ
Acc.kāmāndhāmkāmāndhekāmāndhāḥ
Abl.kāmāndhāyāḥkāmāndhābhyāmkāmāndhābhyaḥ
Loc.kāmāndhāyāmkāmāndhayoḥkāmāndhāsu
Voc.kāmāndhekāmāndhekāmāndhāḥ


n.sg.du.pl.
Nom.kāmāndhamkāmāndhekāmāndhāni
Gen.kāmāndhasyakāmāndhayoḥkāmāndhānām
Dat.kāmāndhāyakāmāndhābhyāmkāmāndhebhyaḥ
Instr.kāmāndhenakāmāndhābhyāmkāmāndhaiḥ
Acc.kāmāndhamkāmāndhekāmāndhāni
Abl.kāmāndhātkāmāndhābhyāmkāmāndhebhyaḥ
Loc.kāmāndhekāmāndhayoḥkāmāndheṣu
Voc.kāmāndhakāmāndhekāmāndhāni





Monier-Williams Sanskrit-English Dictionary

  कामान्ध [ kāmāndha ] [ kāmāndha m. f. n. blinded through love , blind with lust Lit. Mn. vii , 27 (v.l.) Lit. Subh.

   [ kāmāndha m. " blind from love " , the Indian cuckoo Lit. L.

   the falcon Lit. L.

   [ kāmāndhā f. musk Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,