Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कथावशेष

कथावशेष /kathāvaśeṣa/ (/kathā + avaśeṣa/)
1. bah. мёртвый (букв. тот, о ком остаются одни только рассказы)
2. m. смерть

Adj., m./n./f.

m.sg.du.pl.
Nom.kathāvaśeṣaḥkathāvaśeṣaukathāvaśeṣāḥ
Gen.kathāvaśeṣasyakathāvaśeṣayoḥkathāvaśeṣāṇām
Dat.kathāvaśeṣāyakathāvaśeṣābhyāmkathāvaśeṣebhyaḥ
Instr.kathāvaśeṣeṇakathāvaśeṣābhyāmkathāvaśeṣaiḥ
Acc.kathāvaśeṣamkathāvaśeṣaukathāvaśeṣān
Abl.kathāvaśeṣātkathāvaśeṣābhyāmkathāvaśeṣebhyaḥ
Loc.kathāvaśeṣekathāvaśeṣayoḥkathāvaśeṣeṣu
Voc.kathāvaśeṣakathāvaśeṣaukathāvaśeṣāḥ


f.sg.du.pl.
Nom.kathāvaśeṣākathāvaśeṣekathāvaśeṣāḥ
Gen.kathāvaśeṣāyāḥkathāvaśeṣayoḥkathāvaśeṣāṇām
Dat.kathāvaśeṣāyaikathāvaśeṣābhyāmkathāvaśeṣābhyaḥ
Instr.kathāvaśeṣayākathāvaśeṣābhyāmkathāvaśeṣābhiḥ
Acc.kathāvaśeṣāmkathāvaśeṣekathāvaśeṣāḥ
Abl.kathāvaśeṣāyāḥkathāvaśeṣābhyāmkathāvaśeṣābhyaḥ
Loc.kathāvaśeṣāyāmkathāvaśeṣayoḥkathāvaśeṣāsu
Voc.kathāvaśeṣekathāvaśeṣekathāvaśeṣāḥ


n.sg.du.pl.
Nom.kathāvaśeṣamkathāvaśeṣekathāvaśeṣāṇi
Gen.kathāvaśeṣasyakathāvaśeṣayoḥkathāvaśeṣāṇām
Dat.kathāvaśeṣāyakathāvaśeṣābhyāmkathāvaśeṣebhyaḥ
Instr.kathāvaśeṣeṇakathāvaśeṣābhyāmkathāvaśeṣaiḥ
Acc.kathāvaśeṣamkathāvaśeṣekathāvaśeṣāṇi
Abl.kathāvaśeṣātkathāvaśeṣābhyāmkathāvaśeṣebhyaḥ
Loc.kathāvaśeṣekathāvaśeṣayoḥkathāvaśeṣeṣu
Voc.kathāvaśeṣakathāvaśeṣekathāvaśeṣāṇi




существительное, м.р.

sg.du.pl.
Nom.kathāvaśeṣaḥkathāvaśeṣaukathāvaśeṣāḥ
Gen.kathāvaśeṣasyakathāvaśeṣayoḥkathāvaśeṣāṇām
Dat.kathāvaśeṣāyakathāvaśeṣābhyāmkathāvaśeṣebhyaḥ
Instr.kathāvaśeṣeṇakathāvaśeṣābhyāmkathāvaśeṣaiḥ
Acc.kathāvaśeṣamkathāvaśeṣaukathāvaśeṣān
Abl.kathāvaśeṣātkathāvaśeṣābhyāmkathāvaśeṣebhyaḥ
Loc.kathāvaśeṣekathāvaśeṣayoḥkathāvaśeṣeṣu
Voc.kathāvaśeṣakathāvaśeṣaukathāvaśeṣāḥ



Monier-Williams Sanskrit-English Dictionary

  कथावशेष [ kathāvaśeṣa ] [ kathāvaśeṣa m. ( [ kathāva ] ) a narrative as the only remainder , ( [ °ṃ-√ gam ] , to enter into a state in which nothing is left but the story of one's life i.e. to die Lit. Naish.)

   [ kathāvaśeṣa m. f. n. one of whom nothing remains but his life-story i.e. deceased , dead







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,