Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रार्थक

प्रार्थक /prārthaka/
1.
1) просящий
2) ходатайствующий
3) ухаживающий
2. m.
1) проситель
2) поклонник

Adj., m./n./f.

m.sg.du.pl.
Nom.prārthakaḥprārthakauprārthakāḥ
Gen.prārthakasyaprārthakayoḥprārthakānām
Dat.prārthakāyaprārthakābhyāmprārthakebhyaḥ
Instr.prārthakenaprārthakābhyāmprārthakaiḥ
Acc.prārthakamprārthakauprārthakān
Abl.prārthakātprārthakābhyāmprārthakebhyaḥ
Loc.prārthakeprārthakayoḥprārthakeṣu
Voc.prārthakaprārthakauprārthakāḥ


f.sg.du.pl.
Nom.prārthikāprārthikeprārthikāḥ
Gen.prārthikāyāḥprārthikayoḥprārthikānām
Dat.prārthikāyaiprārthikābhyāmprārthikābhyaḥ
Instr.prārthikayāprārthikābhyāmprārthikābhiḥ
Acc.prārthikāmprārthikeprārthikāḥ
Abl.prārthikāyāḥprārthikābhyāmprārthikābhyaḥ
Loc.prārthikāyāmprārthikayoḥprārthikāsu
Voc.prārthikeprārthikeprārthikāḥ


n.sg.du.pl.
Nom.prārthakamprārthakeprārthakāni
Gen.prārthakasyaprārthakayoḥprārthakānām
Dat.prārthakāyaprārthakābhyāmprārthakebhyaḥ
Instr.prārthakenaprārthakābhyāmprārthakaiḥ
Acc.prārthakamprārthakeprārthakāni
Abl.prārthakātprārthakābhyāmprārthakebhyaḥ
Loc.prārthakeprārthakayoḥprārthakeṣu
Voc.prārthakaprārthakeprārthakāni




существительное, м.р.

sg.du.pl.
Nom.prārthakaḥprārthakauprārthakāḥ
Gen.prārthakasyaprārthakayoḥprārthakānām
Dat.prārthakāyaprārthakābhyāmprārthakebhyaḥ
Instr.prārthakenaprārthakābhyāmprārthakaiḥ
Acc.prārthakamprārthakauprārthakān
Abl.prārthakātprārthakābhyāmprārthakebhyaḥ
Loc.prārthakeprārthakayoḥprārthakeṣu
Voc.prārthakaprārthakauprārthakāḥ



Monier-Williams Sanskrit-English Dictionary

---

  प्रार्थक [ prārthaka ] [ prārthaka ] m. f. n. wishing for , soliciting , courting

   [ prārthaka ] m. a wooer , suitor , Hit (v.l.) Lit. Kull. (see [ a-pr ] ) .

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,