Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वर्षपात

वर्षपात /varṣa-pāta/ m. pl. потоки дождя, ливень

существительное, м.р.

sg.du.pl.
Nom.varṣapātaḥvarṣapātauvarṣapātāḥ
Gen.varṣapātasyavarṣapātayoḥvarṣapātānām
Dat.varṣapātāyavarṣapātābhyāmvarṣapātebhyaḥ
Instr.varṣapātenavarṣapātābhyāmvarṣapātaiḥ
Acc.varṣapātamvarṣapātauvarṣapātān
Abl.varṣapātātvarṣapātābhyāmvarṣapātebhyaḥ
Loc.varṣapātevarṣapātayoḥvarṣapāteṣu
Voc.varṣapātavarṣapātauvarṣapātāḥ



Monier-Williams Sanskrit-English Dictionary

---

  वर्षपात [ varṣapāta ] [ varṣá-pāta ] m. (pl.) fall of rain Lit. Mṛicch.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,