Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अविघ्न

अविघ्न /avighna/ беспрепятственный

Adj., m./n./f.

m.sg.du.pl.
Nom.avighnaḥavighnauavighnāḥ
Gen.avighnasyaavighnayoḥavighnānām
Dat.avighnāyaavighnābhyāmavighnebhyaḥ
Instr.avighnenaavighnābhyāmavighnaiḥ
Acc.avighnamavighnauavighnān
Abl.avighnātavighnābhyāmavighnebhyaḥ
Loc.avighneavighnayoḥavighneṣu
Voc.avighnaavighnauavighnāḥ


f.sg.du.pl.
Nom.avighnāavighneavighnāḥ
Gen.avighnāyāḥavighnayoḥavighnānām
Dat.avighnāyaiavighnābhyāmavighnābhyaḥ
Instr.avighnayāavighnābhyāmavighnābhiḥ
Acc.avighnāmavighneavighnāḥ
Abl.avighnāyāḥavighnābhyāmavighnābhyaḥ
Loc.avighnāyāmavighnayoḥavighnāsu
Voc.avighneavighneavighnāḥ


n.sg.du.pl.
Nom.avighnamavighneavighnāni
Gen.avighnasyaavighnayoḥavighnānām
Dat.avighnāyaavighnābhyāmavighnebhyaḥ
Instr.avighnenaavighnābhyāmavighnaiḥ
Acc.avighnamavighneavighnāni
Abl.avighnātavighnābhyāmavighnebhyaḥ
Loc.avighneavighnayoḥavighneṣu
Voc.avighnaavighneavighnāni





Monier-Williams Sanskrit-English Dictionary

 अविघ्न [ avighna ] [ a-vighna ] m. f. n. without obstacle , unimpeded , uninterrupted Lit. R. Lit. Śak.

  [ avighnā f. = [ a-vigna ] q.v.

  [ avighna n. want of obstacle , undisturbedness Lit. Ragh. i , 91

  [ avighnena ] ind. instr. without obstacle Lit. R.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,