Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सावयव

सावयव /sāvayava/ состоящий из отдельных частей, составной

Adj., m./n./f.

m.sg.du.pl.
Nom.sāvayavaḥsāvayavausāvayavāḥ
Gen.sāvayavasyasāvayavayoḥsāvayavānām
Dat.sāvayavāyasāvayavābhyāmsāvayavebhyaḥ
Instr.sāvayavenasāvayavābhyāmsāvayavaiḥ
Acc.sāvayavamsāvayavausāvayavān
Abl.sāvayavātsāvayavābhyāmsāvayavebhyaḥ
Loc.sāvayavesāvayavayoḥsāvayaveṣu
Voc.sāvayavasāvayavausāvayavāḥ


f.sg.du.pl.
Nom.sāvayavāsāvayavesāvayavāḥ
Gen.sāvayavāyāḥsāvayavayoḥsāvayavānām
Dat.sāvayavāyaisāvayavābhyāmsāvayavābhyaḥ
Instr.sāvayavayāsāvayavābhyāmsāvayavābhiḥ
Acc.sāvayavāmsāvayavesāvayavāḥ
Abl.sāvayavāyāḥsāvayavābhyāmsāvayavābhyaḥ
Loc.sāvayavāyāmsāvayavayoḥsāvayavāsu
Voc.sāvayavesāvayavesāvayavāḥ


n.sg.du.pl.
Nom.sāvayavamsāvayavesāvayavāni
Gen.sāvayavasyasāvayavayoḥsāvayavānām
Dat.sāvayavāyasāvayavābhyāmsāvayavebhyaḥ
Instr.sāvayavenasāvayavābhyāmsāvayavaiḥ
Acc.sāvayavamsāvayavesāvayavāni
Abl.sāvayavātsāvayavābhyāmsāvayavebhyaḥ
Loc.sāvayavesāvayavayoḥsāvayaveṣu
Voc.sāvayavasāvayavesāvayavāni





Monier-Williams Sanskrit-English Dictionary

---

सावयव [ sāvayava ] [ sāvayava ] m. f. n. having parts , composed of parts (in the Vaiśeshika phil. said of all things except the eternal substances) .

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,