Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

गुणान्वित

गुणान्वित /guṇānvita/ (/guṇa + anvita/ ) наделённый достоинствами, добродетелями

Adj., m./n./f.

m.sg.du.pl.
Nom.guṇānvitaḥguṇānvitauguṇānvitāḥ
Gen.guṇānvitasyaguṇānvitayoḥguṇānvitānām
Dat.guṇānvitāyaguṇānvitābhyāmguṇānvitebhyaḥ
Instr.guṇānvitenaguṇānvitābhyāmguṇānvitaiḥ
Acc.guṇānvitamguṇānvitauguṇānvitān
Abl.guṇānvitātguṇānvitābhyāmguṇānvitebhyaḥ
Loc.guṇānviteguṇānvitayoḥguṇānviteṣu
Voc.guṇānvitaguṇānvitauguṇānvitāḥ


f.sg.du.pl.
Nom.guṇānvitāguṇānviteguṇānvitāḥ
Gen.guṇānvitāyāḥguṇānvitayoḥguṇānvitānām
Dat.guṇānvitāyaiguṇānvitābhyāmguṇānvitābhyaḥ
Instr.guṇānvitayāguṇānvitābhyāmguṇānvitābhiḥ
Acc.guṇānvitāmguṇānviteguṇānvitāḥ
Abl.guṇānvitāyāḥguṇānvitābhyāmguṇānvitābhyaḥ
Loc.guṇānvitāyāmguṇānvitayoḥguṇānvitāsu
Voc.guṇānviteguṇānviteguṇānvitāḥ


n.sg.du.pl.
Nom.guṇānvitamguṇānviteguṇānvitāni
Gen.guṇānvitasyaguṇānvitayoḥguṇānvitānām
Dat.guṇānvitāyaguṇānvitābhyāmguṇānvitebhyaḥ
Instr.guṇānvitenaguṇānvitābhyāmguṇānvitaiḥ
Acc.guṇānvitamguṇānviteguṇānvitāni
Abl.guṇānvitātguṇānvitābhyāmguṇānvitebhyaḥ
Loc.guṇānviteguṇānvitayoḥguṇānviteṣu
Voc.guṇānvitaguṇānviteguṇānvitāni





Monier-Williams Sanskrit-English Dictionary
---

  गुणान्वित [ guṇānvita ] [ guṇānvita m. f. n. id. , Lit. vi , 4

   endowed with virtues , excellent Lit. Mn. ii , vii (ifc. with [ rūpa ] ) Lit. Vedântas.

   auspicious (a Nakshatra) Lit. Mn. ii. 30.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,