Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

बर्हिष्मन्त्

बर्हिष्मन्त् /barhiṣmant/
1. относящийся к священной траве
2. m.
1) жрец, расстилающий священную траву при жертвоприношении
2) тот, кто совершает обряд жертвопр иношёния

Adj., m./n./f.

m.sg.du.pl.
Nom.barhiṣmānbarhiṣmantaubarhiṣmantaḥ
Gen.barhiṣmataḥbarhiṣmatoḥbarhiṣmatām
Dat.barhiṣmatebarhiṣmadbhyāmbarhiṣmadbhyaḥ
Instr.barhiṣmatābarhiṣmadbhyāmbarhiṣmadbhiḥ
Acc.barhiṣmantambarhiṣmantaubarhiṣmataḥ
Abl.barhiṣmataḥbarhiṣmadbhyāmbarhiṣmadbhyaḥ
Loc.barhiṣmatibarhiṣmatoḥbarhiṣmatsu
Voc.barhiṣmanbarhiṣmantaubarhiṣmantaḥ


f.sg.du.pl.
Nom.barhiṣmatābarhiṣmatebarhiṣmatāḥ
Gen.barhiṣmatāyāḥbarhiṣmatayoḥbarhiṣmatānām
Dat.barhiṣmatāyaibarhiṣmatābhyāmbarhiṣmatābhyaḥ
Instr.barhiṣmatayābarhiṣmatābhyāmbarhiṣmatābhiḥ
Acc.barhiṣmatāmbarhiṣmatebarhiṣmatāḥ
Abl.barhiṣmatāyāḥbarhiṣmatābhyāmbarhiṣmatābhyaḥ
Loc.barhiṣmatāyāmbarhiṣmatayoḥbarhiṣmatāsu
Voc.barhiṣmatebarhiṣmatebarhiṣmatāḥ


n.sg.du.pl.
Nom.barhiṣmatbarhiṣmantī, barhiṣmatībarhiṣmanti
Gen.barhiṣmataḥbarhiṣmatoḥbarhiṣmatām
Dat.barhiṣmatebarhiṣmadbhyāmbarhiṣmadbhyaḥ
Instr.barhiṣmatābarhiṣmadbhyāmbarhiṣmadbhiḥ
Acc.barhiṣmatbarhiṣmantī, barhiṣmatībarhiṣmanti
Abl.barhiṣmataḥbarhiṣmadbhyāmbarhiṣmadbhyaḥ
Loc.barhiṣmatibarhiṣmatoḥbarhiṣmatsu
Voc.barhiṣmatbarhiṣmantī, barhiṣmatībarhiṣmanti




существительное, м.р.

sg.du.pl.
Nom.barhiṣmānbarhiṣmantaubarhiṣmantaḥ
Gen.barhiṣmataḥbarhiṣmatoḥbarhiṣmatām
Dat.barhiṣmatebarhiṣmadbhyāmbarhiṣmadbhyaḥ
Instr.barhiṣmatābarhiṣmadbhyāmbarhiṣmadbhiḥ
Acc.barhiṣmantambarhiṣmantaubarhiṣmataḥ
Abl.barhiṣmataḥbarhiṣmadbhyāmbarhiṣmadbhyaḥ
Loc.barhiṣmatibarhiṣmatoḥbarhiṣmatsu
Voc.barhiṣmanbarhiṣmantaubarhiṣmantaḥ



Monier-Williams Sanskrit-English Dictionary

  बर्हिष्मत् [ barhiṣmat ] [ barhí ṣ-mat ] m. f. n. ( [ °hí ṣ- ] ) accompanied or provided with sacrificial grass Lit. RV. Lit. Br. Lit. Mn.

   having fire or light , blazing , shining Lit. W.

   [ barhiṣmat m. one who has or spreads sacrificial grass , a worshipper , sacrificer Lit. RV.

   N. of Prācīna-barhis Lit. BhP.

   [ barhiṣmatī f. ( [ atī ] ) N. of a wife of Priya-vrata and daughter of Viśvakarman Lit. BhP.

   N. of a city in Brahmâvarta Lit. ib.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,