Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्लवंग

प्लवंग /plavaṅ-ga/
1. движущийся прыжками
2. m. обезьяна

Adj., m./n./f.

m.sg.du.pl.
Nom.plavaṅgaḥplavaṅgauplavaṅgāḥ
Gen.plavaṅgasyaplavaṅgayoḥplavaṅgānām
Dat.plavaṅgāyaplavaṅgābhyāmplavaṅgebhyaḥ
Instr.plavaṅgenaplavaṅgābhyāmplavaṅgaiḥ
Acc.plavaṅgamplavaṅgauplavaṅgān
Abl.plavaṅgātplavaṅgābhyāmplavaṅgebhyaḥ
Loc.plavaṅgeplavaṅgayoḥplavaṅgeṣu
Voc.plavaṅgaplavaṅgauplavaṅgāḥ


f.sg.du.pl.
Nom.plavaṅgāplavaṅgeplavaṅgāḥ
Gen.plavaṅgāyāḥplavaṅgayoḥplavaṅgānām
Dat.plavaṅgāyaiplavaṅgābhyāmplavaṅgābhyaḥ
Instr.plavaṅgayāplavaṅgābhyāmplavaṅgābhiḥ
Acc.plavaṅgāmplavaṅgeplavaṅgāḥ
Abl.plavaṅgāyāḥplavaṅgābhyāmplavaṅgābhyaḥ
Loc.plavaṅgāyāmplavaṅgayoḥplavaṅgāsu
Voc.plavaṅgeplavaṅgeplavaṅgāḥ


n.sg.du.pl.
Nom.plavaṅgamplavaṅgeplavaṅgāni
Gen.plavaṅgasyaplavaṅgayoḥplavaṅgānām
Dat.plavaṅgāyaplavaṅgābhyāmplavaṅgebhyaḥ
Instr.plavaṅgenaplavaṅgābhyāmplavaṅgaiḥ
Acc.plavaṅgamplavaṅgeplavaṅgāni
Abl.plavaṅgātplavaṅgābhyāmplavaṅgebhyaḥ
Loc.plavaṅgeplavaṅgayoḥplavaṅgeṣu
Voc.plavaṅgaplavaṅgeplavaṅgāni




существительное, м.р.

sg.du.pl.
Nom.plavaṅgaḥplavaṅgauplavaṅgāḥ
Gen.plavaṅgasyaplavaṅgayoḥplavaṅgānām
Dat.plavaṅgāyaplavaṅgābhyāmplavaṅgebhyaḥ
Instr.plavaṅgenaplavaṅgābhyāmplavaṅgaiḥ
Acc.plavaṅgamplavaṅgauplavaṅgān
Abl.plavaṅgātplavaṅgābhyāmplavaṅgebhyaḥ
Loc.plavaṅgeplavaṅgayoḥplavaṅgeṣu
Voc.plavaṅgaplavaṅgauplavaṅgāḥ



Monier-Williams Sanskrit-English Dictionary

  प्लवंग [ plavaṃga ] [ plavá-ṃ-ga m. f. n. " moving by jumps " , flickering (said of fire) Lit. MBh.

   [ plavaṃga m. a monkey Lit. ib. Lit. Ṛitus.

   a deer Lit. L.

   Ficus Infectoria Lit. L.

   N. of the 41st (15th) year in a sixty years' cycle of Jupiter Lit. Var.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,