Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

षष्ठ्य

षष्ठ्य /ṣaṣṭhya/ n. шестая часть

существительное, м.р.

sg.du.pl.
Nom.ṣaṣṭhyaḥṣaṣṭhyauṣaṣṭhyāḥ
Gen.ṣaṣṭhyasyaṣaṣṭhyayoḥṣaṣṭhyānām
Dat.ṣaṣṭhyāyaṣaṣṭhyābhyāmṣaṣṭhyebhyaḥ
Instr.ṣaṣṭhyenaṣaṣṭhyābhyāmṣaṣṭhyaiḥ
Acc.ṣaṣṭhyamṣaṣṭhyauṣaṣṭhyān
Abl.ṣaṣṭhyātṣaṣṭhyābhyāmṣaṣṭhyebhyaḥ
Loc.ṣaṣṭhyeṣaṣṭhyayoḥṣaṣṭhyeṣu
Voc.ṣaṣṭhyaṣaṣṭhyauṣaṣṭhyāḥ



Monier-Williams Sanskrit-English Dictionary

---

 षष्ठ्य [ ṣaṣṭhya ] [ ṣaṣṭhya ] m. a sixth part Lit. Gaut.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,