Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

देवहित

देवहित /deva-hita/ посланный, предназначенный богами

Adj., m./n./f.

m.sg.du.pl.
Nom.devahitaḥdevahitaudevahitāḥ
Gen.devahitasyadevahitayoḥdevahitānām
Dat.devahitāyadevahitābhyāmdevahitebhyaḥ
Instr.devahitenadevahitābhyāmdevahitaiḥ
Acc.devahitamdevahitaudevahitān
Abl.devahitātdevahitābhyāmdevahitebhyaḥ
Loc.devahitedevahitayoḥdevahiteṣu
Voc.devahitadevahitaudevahitāḥ


f.sg.du.pl.
Nom.devahitādevahitedevahitāḥ
Gen.devahitāyāḥdevahitayoḥdevahitānām
Dat.devahitāyaidevahitābhyāmdevahitābhyaḥ
Instr.devahitayādevahitābhyāmdevahitābhiḥ
Acc.devahitāmdevahitedevahitāḥ
Abl.devahitāyāḥdevahitābhyāmdevahitābhyaḥ
Loc.devahitāyāmdevahitayoḥdevahitāsu
Voc.devahitedevahitedevahitāḥ


n.sg.du.pl.
Nom.devahitamdevahitedevahitāni
Gen.devahitasyadevahitayoḥdevahitānām
Dat.devahitāyadevahitābhyāmdevahitebhyaḥ
Instr.devahitenadevahitābhyāmdevahitaiḥ
Acc.devahitamdevahitedevahitāni
Abl.devahitātdevahitābhyāmdevahitebhyaḥ
Loc.devahitedevahitayoḥdevahiteṣu
Voc.devahitadevahitedevahitāni





Monier-Williams Sanskrit-English Dictionary

---

  देवहित [ devahita ] [ devá-hita ] m. f. n. ( [ °vá- ] ) arranged or appointed or settled by the gods Lit. RV.

   [ devahita ] m. the good or welfare of the gods

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,