Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रदातव्य

प्रदातव्य /pradātavya/ pn. от प्रदा

Adj., m./n./f.

m.sg.du.pl.
Nom.pradātavyaḥpradātavyaupradātavyāḥ
Gen.pradātavyasyapradātavyayoḥpradātavyānām
Dat.pradātavyāyapradātavyābhyāmpradātavyebhyaḥ
Instr.pradātavyenapradātavyābhyāmpradātavyaiḥ
Acc.pradātavyampradātavyaupradātavyān
Abl.pradātavyātpradātavyābhyāmpradātavyebhyaḥ
Loc.pradātavyepradātavyayoḥpradātavyeṣu
Voc.pradātavyapradātavyaupradātavyāḥ


f.sg.du.pl.
Nom.pradātavyāpradātavyepradātavyāḥ
Gen.pradātavyāyāḥpradātavyayoḥpradātavyānām
Dat.pradātavyāyaipradātavyābhyāmpradātavyābhyaḥ
Instr.pradātavyayāpradātavyābhyāmpradātavyābhiḥ
Acc.pradātavyāmpradātavyepradātavyāḥ
Abl.pradātavyāyāḥpradātavyābhyāmpradātavyābhyaḥ
Loc.pradātavyāyāmpradātavyayoḥpradātavyāsu
Voc.pradātavyepradātavyepradātavyāḥ


n.sg.du.pl.
Nom.pradātavyampradātavyepradātavyāni
Gen.pradātavyasyapradātavyayoḥpradātavyānām
Dat.pradātavyāyapradātavyābhyāmpradātavyebhyaḥ
Instr.pradātavyenapradātavyābhyāmpradātavyaiḥ
Acc.pradātavyampradātavyepradātavyāni
Abl.pradātavyātpradātavyābhyāmpradātavyebhyaḥ
Loc.pradātavyepradātavyayoḥpradātavyeṣu
Voc.pradātavyapradātavyepradātavyāni





Monier-Williams Sanskrit-English Dictionary

---

 प्रदातव्य [ pradātavya ] [ pra-dātavya ] m. f. n. to be given (also in marriage) or offered or presented or restored or imparted ( [ teṣāṃ saṃskṛtam pradātavyam ] , to these Saṃskṛit is to be imparted i.e. these are to be taught Saṃskṛit Lit. Sāh.) Lit. Mn. Lit. MBh.

  to be placed or put into Lit. Var.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,