Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मानुष्य

मानुष्य /mānuṣya/ n. см. मानुष

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.mānuṣyammānuṣyemānuṣyāṇi
Gen.mānuṣyasyamānuṣyayoḥmānuṣyāṇām
Dat.mānuṣyāyamānuṣyābhyāmmānuṣyebhyaḥ
Instr.mānuṣyeṇamānuṣyābhyāmmānuṣyaiḥ
Acc.mānuṣyammānuṣyemānuṣyāṇi
Abl.mānuṣyātmānuṣyābhyāmmānuṣyebhyaḥ
Loc.mānuṣyemānuṣyayoḥmānuṣyeṣu
Voc.mānuṣyamānuṣyemānuṣyāṇi



Monier-Williams Sanskrit-English Dictionary
---

 मानुष्य [ mānuṣya ] [ mānuṣya ] n. ( fr. [ manuṣya ] ) human nature or condition , humanity , manhood , manliness Lit. MBh. Lit. Hariv.

  [ mānuṣya ] m. f. n. human , manly Lit. Gobh. Lit. MBh. Lit. Hcat.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,