Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

बहुवीर्य

बहुवीर्य /bahu-vīrya/ bah. очень сильный, мощный

Adj., m./n./f.

m.sg.du.pl.
Nom.bahuvīryaḥbahuvīryaubahuvīryāḥ
Gen.bahuvīryasyabahuvīryayoḥbahuvīryāṇām
Dat.bahuvīryāyabahuvīryābhyāmbahuvīryebhyaḥ
Instr.bahuvīryeṇabahuvīryābhyāmbahuvīryaiḥ
Acc.bahuvīryambahuvīryaubahuvīryān
Abl.bahuvīryātbahuvīryābhyāmbahuvīryebhyaḥ
Loc.bahuvīryebahuvīryayoḥbahuvīryeṣu
Voc.bahuvīryabahuvīryaubahuvīryāḥ


f.sg.du.pl.
Nom.bahuvīryābahuvīryebahuvīryāḥ
Gen.bahuvīryāyāḥbahuvīryayoḥbahuvīryāṇām
Dat.bahuvīryāyaibahuvīryābhyāmbahuvīryābhyaḥ
Instr.bahuvīryayābahuvīryābhyāmbahuvīryābhiḥ
Acc.bahuvīryāmbahuvīryebahuvīryāḥ
Abl.bahuvīryāyāḥbahuvīryābhyāmbahuvīryābhyaḥ
Loc.bahuvīryāyāmbahuvīryayoḥbahuvīryāsu
Voc.bahuvīryebahuvīryebahuvīryāḥ


n.sg.du.pl.
Nom.bahuvīryambahuvīryebahuvīryāṇi
Gen.bahuvīryasyabahuvīryayoḥbahuvīryāṇām
Dat.bahuvīryāyabahuvīryābhyāmbahuvīryebhyaḥ
Instr.bahuvīryeṇabahuvīryābhyāmbahuvīryaiḥ
Acc.bahuvīryambahuvīryebahuvīryāṇi
Abl.bahuvīryātbahuvīryābhyāmbahuvīryebhyaḥ
Loc.bahuvīryebahuvīryayoḥbahuvīryeṣu
Voc.bahuvīryabahuvīryebahuvīryāṇi





Monier-Williams Sanskrit-English Dictionary
---

  बहुवीर्य [ bahuvīrya ] [ bahú-vīrya ] m. f. n. very powerful or efficacious Lit. MBh.

   [ bahuvīrya ] m. N. of various plants (Terminalia Bellerica ; Bombax Heptaphyllum ) Lit. L.

   [ bahuvīryā ] f. Flacourtia Cataphracta Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,