Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संयोगिन्

संयोगिन् /saṅyogin/ связанный с (Instr., -о)

Adj., m./n./f.

m.sg.du.pl.
Nom.saṃyogīsaṃyoginausaṃyoginaḥ
Gen.saṃyoginaḥsaṃyoginoḥsaṃyoginām
Dat.saṃyoginesaṃyogibhyāmsaṃyogibhyaḥ
Instr.saṃyogināsaṃyogibhyāmsaṃyogibhiḥ
Acc.saṃyoginamsaṃyoginausaṃyoginaḥ
Abl.saṃyoginaḥsaṃyogibhyāmsaṃyogibhyaḥ
Loc.saṃyoginisaṃyoginoḥsaṃyogiṣu
Voc.saṃyoginsaṃyoginausaṃyoginaḥ


f.sg.du.pl.
Nom.saṃyoginīsaṃyoginyausaṃyoginyaḥ
Gen.saṃyoginyāḥsaṃyoginyoḥsaṃyoginīnām
Dat.saṃyoginyaisaṃyoginībhyāmsaṃyoginībhyaḥ
Instr.saṃyoginyāsaṃyoginībhyāmsaṃyoginībhiḥ
Acc.saṃyoginīmsaṃyoginyausaṃyoginīḥ
Abl.saṃyoginyāḥsaṃyoginībhyāmsaṃyoginībhyaḥ
Loc.saṃyoginyāmsaṃyoginyoḥsaṃyoginīṣu
Voc.saṃyoginisaṃyoginyausaṃyoginyaḥ


n.sg.du.pl.
Nom.saṃyogisaṃyoginīsaṃyogīni
Gen.saṃyoginaḥsaṃyoginoḥsaṃyoginām
Dat.saṃyoginesaṃyogibhyāmsaṃyogibhyaḥ
Instr.saṃyogināsaṃyogibhyāmsaṃyogibhiḥ
Acc.saṃyogisaṃyoginīsaṃyogīni
Abl.saṃyoginaḥsaṃyogibhyāmsaṃyogibhyaḥ
Loc.saṃyoginisaṃyoginoḥsaṃyogiṣu
Voc.saṃyogin, saṃyogisaṃyoginīsaṃyogīni





Monier-Williams Sanskrit-English Dictionary

  संयोगिन् [ saṃyogin ] [ saṃ-yogin ] m. f. n. being in contact or connection , closely connected with (instr. or comp.) Lit. Kaṇ. Lit. Śaṃk. Lit. MārkP.

   united with a loved object ; opp. to [ virahin ] ) Lit. Kāvyâd. Sch.

   married Lit. W.

   conjunct , one of the consonants in a combination of consonants Lit. Pāṇ. 1-2 , 27 Sch.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,