Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

बहुपाद

बहुपाद /bahu-pāda/ bah.
1) многоногий
2) поэт. многостопный

Adj., m./n./f.

m.sg.du.pl.
Nom.bahupādaḥbahupādaubahupādāḥ
Gen.bahupādasyabahupādayoḥbahupādānām
Dat.bahupādāyabahupādābhyāmbahupādebhyaḥ
Instr.bahupādenabahupādābhyāmbahupādaiḥ
Acc.bahupādambahupādaubahupādān
Abl.bahupādātbahupādābhyāmbahupādebhyaḥ
Loc.bahupādebahupādayoḥbahupādeṣu
Voc.bahupādabahupādaubahupādāḥ


f.sg.du.pl.
Nom.bahupādābahupādebahupādāḥ
Gen.bahupādāyāḥbahupādayoḥbahupādānām
Dat.bahupādāyaibahupādābhyāmbahupādābhyaḥ
Instr.bahupādayābahupādābhyāmbahupādābhiḥ
Acc.bahupādāmbahupādebahupādāḥ
Abl.bahupādāyāḥbahupādābhyāmbahupādābhyaḥ
Loc.bahupādāyāmbahupādayoḥbahupādāsu
Voc.bahupādebahupādebahupādāḥ


n.sg.du.pl.
Nom.bahupādambahupādebahupādāni
Gen.bahupādasyabahupādayoḥbahupādānām
Dat.bahupādāyabahupādābhyāmbahupādebhyaḥ
Instr.bahupādenabahupādābhyāmbahupādaiḥ
Acc.bahupādambahupādebahupādāni
Abl.bahupādātbahupādābhyāmbahupādebhyaḥ
Loc.bahupādebahupādayoḥbahupādeṣu
Voc.bahupādabahupādebahupādāni





Monier-Williams Sanskrit-English Dictionary
---

  बहुपाद [ bahupāda ] [ bahú-pāda ] m. f. n. many-footed Lit. MBh.

   composed of several Pādas ( q.v.) Lit. RPrāt.

   [ bahupāda ] m. the Indian fig. tree Lit. L.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,