Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सरुज

सरुज /saruja/
1) болезненный; больной
2) испытывающий боль

Adj., m./n./f.

m.sg.du.pl.
Nom.sarujaḥsarujausarujāḥ
Gen.sarujasyasarujayoḥsarujānām
Dat.sarujāyasarujābhyāmsarujebhyaḥ
Instr.sarujenasarujābhyāmsarujaiḥ
Acc.sarujamsarujausarujān
Abl.sarujātsarujābhyāmsarujebhyaḥ
Loc.sarujesarujayoḥsarujeṣu
Voc.sarujasarujausarujāḥ


f.sg.du.pl.
Nom.sarujāsarujesarujāḥ
Gen.sarujāyāḥsarujayoḥsarujānām
Dat.sarujāyaisarujābhyāmsarujābhyaḥ
Instr.sarujayāsarujābhyāmsarujābhiḥ
Acc.sarujāmsarujesarujāḥ
Abl.sarujāyāḥsarujābhyāmsarujābhyaḥ
Loc.sarujāyāmsarujayoḥsarujāsu
Voc.sarujesarujesarujāḥ


n.sg.du.pl.
Nom.sarujamsarujesarujāni
Gen.sarujasyasarujayoḥsarujānām
Dat.sarujāyasarujābhyāmsarujebhyaḥ
Instr.sarujenasarujābhyāmsarujaiḥ
Acc.sarujamsarujesarujāni
Abl.sarujātsarujābhyāmsarujebhyaḥ
Loc.sarujesarujayoḥsarujeṣu
Voc.sarujasarujesarujāni





Monier-Williams Sanskrit-English Dictionary

---

  सरुज [ saruja ] [ sa-ruja ] m. f. n. having pain , causing it Lit. Car.

   suffering pain or sickness , ill , diseased Lit. MBh. Lit. R.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,